"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मण्डलम् → जनपदम् (8) using AWB
No edit summary
पङ्क्तिः १:
'''औरंगाबाद् जनपदम्''' (Aurangabad district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं [[औरंगाबाद्]] नगरम् ।
 
{{Infobox settlement
| name = औरंगाबाद्औरङ्गाबादमण्डलम् जनपदम्
| native_name = District
| other_name = औरङ्गाबाद जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = जनपदम्मण्डलम्
| image_skyline = MaharashtraAurangabad.png
| imagesizeimage_alt =
| image_caption = ''' महाराष्ट्रराज्ये औरङ्गाबादमण्डलम् '''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map =MaharashtraAurangabad.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये अकोलाजनपदम्
| image_dot_map =
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = १०,१०० च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = २८,९७,०१३
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_typewebsite = http://aurangabad.nic.in/
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 10000
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total =2897013
| population_as_of = २०0१
| population_density_km2 = 290
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://aurangabad.nic.in/
| footnotes =
}}
 
'''औरंगाबादमण्डलम्''' ({{lang-mr|औरङ्गाबाद जिल्हा}}, {{lang-en| District}}) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[औरङ्गाबाद् (महाराष्ट्रम्)]] इति नगरम् । अत्रस्था: अजिण्ठा-वेरूळ-चित्रगृहा: जगप्रसिद्धा: । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वं पारम्परिकस्थाने(World Heritage Sights) स्त: ।
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बारा]]
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बरा]]
 
==भौगोलिकम्==
 
औरंगाबादस्यऔरंगाबादमण्डलस्य विस्तारः १०,०००१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[जालनाजनपदम्जालनामण्डलम्|जालनामण्डलं]], पश्चिमेपश्चिमदिशि [[नाशिकजनपदम्नाशिकमण्डलम्]], उत्तरेउत्तरदिशि [[जळगावजनपदम्जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणेदक्षिणदिशि [[अह्मेद्नगरम्अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले ७३४ मिल्लीमीटर्मितःमि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ नद्यःप्रमुखनद्यौ प्रवहन्ति ।स्त: ते गोदावरि[[गोदावरी नदी]], तापि[[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादया: पर्वतावल्य: सन्ति ।
 
==कृषि-उद्यमा:==
 
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|]]
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम् औरंगाबादमण्डलस्य जनसङ्ख्या(२००१) २८,८९७९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री -अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जना: ग्रामीणभागे निवसन्ति ।
 
== ऐतिहासिकम् ==
कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन स्थापितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां वास्तूनां निर्माणं जातम् इति ज्ञायते । बहूनि ऐतिहासिक-वास्तूनि सन्त्यत्र ।
 
==उपमण्डलानि==
Line ८० ⟶ ५०:
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
 
१.कन्नड
१.[[कन्नड्]]
 
२.सोयगाव
२.[[सोय्गाव]]
 
३.सिल्लोड
३.[[सिल्लोद्]]
 
४.फुलम्ब्री
४.[[फुलाम्बरि]]
 
५.[[औरङगबाद्औरङ्गाबाद]]
 
६.खुलताबाद
६.[[खुल्ताबाद्]]
 
७.[[वैजापुर]]
 
८.[[गङ्गापुर]]
 
९.पैठण
९.[[पैथान]]
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px]]
 
 
==वीक्षणीयस्थलानि==
 
औरङ्गाबादमण्डले इदं प्रसिद्धंबहूनि वीक्षणीयस्थलानि दौलताबाद् किला, बीबी कासन्ति मक्बरा, चान्द्यथा मिनार्- इति।
 
=== # अजिण्ठा-वेरूळ-चित्रगृहा:===
[[चित्रम्:Leni2.jpg|thumb|right|200px|]]
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् । [[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|]]
एतेषां लयनानां वैशिष्ट्यमेव अस्ति यत् एतानि अखण्डशिलाखण्डेषु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि तक्षकारै: आत्यन्तिक-सूक्ष्मरित्या कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
 
# देवगिरी तथा दौलताबाद कोट:
# खुलताबाद - औरङ्गबाद इत्यस्य 'कबर'-समाधिस्थलम्
# बीबी का मक्बरा
# घृष्णेश्वर मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ।
# पैठण - सन्त-एकनाथस्य जन्मस्थलम्
# जायकवाडी धरण:
# औरङ्गाबाद गह्वरा:
# भोसले गढी
# चान्द मिनार
 
 
[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]
 
 
==बाह्यसम्पर्कतन्तु==
*[http://aurangabad.nic.in/newsite/index.htm मण्डल-सङ्केतस्थलम्]
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
*[http://zpaurangabad.com/ मण्डलस्य प्रशासनस्य सङ्केतस्थलम्]
*http://m4maharashtra.com/forum/topic/410
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्