"द्युतिशक्तिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
अन्यच्च, समतलदर्पणे प्रतिबिम्बं वस्तुनः समानाकारकं दर्पणात् समानदूरयुतं च वर्तते । अत एव वयं सर्वे स्वरूपदर्शनार्थं समतलदर्पणस्य उपयोगं कुर्मः ।
 
अन्यौ द्वौ दर्पणौ स्तः निम्नदर्पणः (चित्रम्तृतीयचित्रम्) (concave mirror) पीनदर्पणः (convex mirror) च इति । तत्रापि प्रतिफलननियमादयः अनुवर्तन्ते ।(तृतीयचित्रम्) किन्तु तयोः प्रतिबिम्बं विविधाकारकाः भवन्ति । निम्नदर्पणे वस्तुनः दूरमनुसृत्य प्रतिबिम्बस्य गात्रं सङ्कुचितं बृंहित्तं वा भवति । तस्मिन् सत्यप्रतिबिम्बं (real image). प्रादुर्भूयते । यदा वस्तु दर्पणस्य अतिसमीपं वर्तते, तदा प्रतिबिम्बं मिथ्या भवति । पीनदर्पणे तु सदा सङ्कुचितं मिथ्याप्रतिबिम्बम् उद्भवति । वाहनस्य पृष्ठदृश्यवीक्षणे ( rear view mirrors) अस्य महान् उपयोगः अस्ति ।
 
==द्युतेः वक्रीभ्भवनम् (Refraction of light)==
(४-५ चित्रम्)यदा द्युतिकिरणाः माध्यमं (medium) परिवर्तयन्ति, तदा परिवर्तनसीमायां चलनदिक् व्यत्ययं प्राप्नोति । एतत् वक्रीभवनम् ।
(तृतीयं चतुर्थं च चित्रम्) किरणानां नमनं माध्यमयोः सान्द्रताम् (density) अनुसरति । यदि किरणः अधिकसान्द्रमाध्यमात् अल्पसान्द्रं माध्यमं प्रविशति, तद वक्रीभूतकिरणः लम्बात् दूरं गच्छति पतनकोणात् वक्रीभवनकोणम् अधिकं वर्तते । यदा अल्पसान्द्रमाध्यमात् अधिकसान्द्रमाध्यमं गच्छति तदा वक्रीभवनकोणम् अल्पं भवति ।
 
पङ्क्तिः २३:
 
==पूर्ण-आन्तरिकं प्रतिफलनम्==
(६ चित्रम्) द्युतेः एषः गुणः तु वक्रीभवन-प्रतिफलनयोः मेलनस्य परिणामः । यदा किरणः सान्द्रमाध्यमेन अल्पसान्द्रमाध्यमं प्रविश्यति तदा लम्बात् दूरं नमतीति इति उक्तं खलु । पतनकोणस्य वर्धनेन सह वक्रीभवनकोणमपि आधिक्यं प्राप्नोति । ’इ’ इत्यत्र वक्रीभवनकोणं तु ९०<sup>०</sup> भवति । तदा किरणः समतलस्य उपरि गच्छति ।
 
यदि पतनकोणम् इतोsपि अधिकं भवति, तदा किरणः द्वितीयं माध्यमं प्रवेष्टुं न शक्नोति । तदा प्रतिफलित्वा पुनरागच्छति । एषः अत्युपयुक्तः परिणामः । मरुभूमौ मरीचिकादर्शनम् अस्य प्राकृतिकम् उदाहरणम् । द्युतितन्तवः (optical fibres) अपि एतत् तत्त्वम् आधारिकृत्य कार्यं कुर्वन्ति । दूरवाणीक्षेत्रे (telephone) वैद्यकीयक्षेत्रे च अस्य महान् उपयोगः भवति ।
 
===निम्नोन्नतकाचाः (concave and convex lens) :- ===
यदा पारदर्शकः माध्यमः द्वयोः वर्तुलाकारप्रान्तयोः मध्ये भवति तदा विशिष्टान् गुणान् प्रदर्शयति । एते निम्नोन्नतकाचाः ।
द्वयोः अन्तयोः एकः समतलो वा भवदा एवं षड्विधाः काचाः सन्ति ।(चित्रम्)
 
a:१. द्विपिनकाचःद्विपीनकाचः (double convex lens)
b:२. समतलपीनकाचः (plano convex lens)
c:३. निम्नपीनकाचः (concavo-convex lens)
d:४. द्द्विनिम्नकाचःद्विनिम्नकाचः (double concave lens)
e:५. समतलनिम्नकाचः (plano concave lens)
 
एतेषु प्रथमः चतुर्थस्यचतुर्थश्च प्रमुखौ । पीनकाचे किरणाः तु सगच्छन्तेसङ्गच्छन्ते
निम्ने तुविक्ष्प्ताःतु विक्षिप्ताः भवन्ति (चित्रे पश्यतु)
 
(चित्रम्)अतः पीनकाचः सत्यप्रतिबिम्बं, निम्नकाचनिम्नकाचः मिथ्याप्रतिबिम्बं ददतः।च ददाति । द्युत्युपकरणेषु (optical instruments ) दर्पणानां काचानां च उपयोगः अधिकं भवति । बिम्बग्राहकः (camera), सूक्ष्मदर्शकः (microscope), दूरदर्शकः (telescope), प्रक्षेपकः (projector) इत्यादिषु उपकरणेषु द्युतिकिरणान् काचानां द्वारा प्रेशयन्ति । अनेन प्रतिबिम्बानां संवर्धनं, समीपनयनम् इत्यादीनि कार्याणि भवन्ति । तदर्थं विविधगात्रयुक्तानां दोषरहितानां काचानां निर्माणं कुर्वन्ति ।
सूक्ष्मदर्शकः (microscope) दूरदर्शकः (telescope) प्रक्षेपकः (projector) इत्यादिषु उप्करणेषु द्युतिकिरणान् काचनं द्द्वारा प्रक्ष्यन्ति । अनेन प्रतिबिम्बानां संवर्धनं, समीपनयनं इत्यादि कार्याणि भवन्ति । तदर्थं विविधगात्रयुक्तानां दोषरहितानां काचनं निर्माणं कुर्वन्ति ।
 
==द्युतिकिरणानां वर्णविभजननम् (Dispersion of light ):-==
(चित्रम्) यदा श्वेतवर्णिय किरणः पट्टकं (prism) प्रविशति, तदा स विभाजितो भवति । स्वेतकिरणःश्वेतकिरणः सप्तवर्णकिरणानां समूहेन सिद्धः अस्ति ।
पट्टके एते विविधवर्णीयाः किरणः वेगव्यत्ययेन सञ्चरन्ति । अतः तेषां नमनं न समानं भवति ।
रक्तवर्णीयानां किरणानां वेगः अल्पः । अतः तेषां नमनमपि अल्पमेव । जम्बुवर्णं (violet) अतिवेगेन चलति; नमनमपि अधिकं वर्तते । अन्ये वर्णाः मध्ये वर्तन्ते । ते तु जम्बु (violet) क्लीतक् (indigo) हरित (green) नील (blue) – पीत (yellow) – नारंग (Orange) – रक्त (Red) सन्ति । पुरातना अपि सूर्यं ’सप्ताश्च’ इति संबुध्यन्ते स्म । इन्द्रचापः (Rainbow) वर्णविभजनस्य प्राकृतिकः परिणामः । यदा वर्षाबिन्दवः द्युतिकिरणम् पट्टकइव विभज्यन्ते तदा एवं संभवति । वस्तुतः विविधवर्णीयानां किरणानां व्यत्यासः तु तेषां तरङ्गान्तरे एव विद्यते । यदि तरङ्गान्तरं 4 x 10-5 मी वर्तते तदा किरणः जम्बुफलवर्णीयाः भवन्ति । यदा एषा संख्या 8 x 10-5 मी भवति, तदा रक्तवर्णाः भवन्ति । ऎषः विद्युत्कान्तीयतरङगाणाम् एकः अल्पः भागः । विकिरणाः ( r rays), क्ष- किरणाः (x rays ) अतिजम्बुकिरणाः ( ultra violet rays)
"https://sa.wikipedia.org/wiki/द्युतिशक्तिः" इत्यस्माद् प्रतिप्राप्तम्