"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''बीडमण्डलं''' (Beed district) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं [[बीड्]] नगरम् |
{{Infobox settlement
| name = बीडमण्डलम्
| native_name = Beed District
| other_name = बीडमण्डलम् जिल्हा
| native_name_lang =
| other_name settlement_type = मण्डलम्
| nickname =
| settlement_type = मण्डलम्
| image_skyline = MaharashtraBeed.png
| image_alt =
| image_caption = ''' महाराष्ट्रराज्ये बीडमण्डलम्'''
| pushpin_map = India Maharashtra
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = महाराष्ट्रराज्ये बीडमण्डलम्
| subdivision_type = राष्ट्रम्
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रराज्यम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[बीडमण्डलम्]]
| seat_type = Headquarters
| subdivision_type2 = उपमण्डलानि
| seat = बीड
| subdivision_name2 = [[बीड]], आष्टी, पाटोदा, शिरूर, गेवराई, अम्बाजोगाई, वडवणी, केज, धारूर, परळी वैजनाथ, माजलगाव
| subdivision_type3 = विस्तारः
| subdivision_name3 = १०,६९३ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = २५,८५,०४९
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| unit_pref = Metric
| area_footnotesleader_name =
| area_ranktimezone1 = भारतीयमानसमयः(IST)
| area_total_km2utc_offset1 = 10693 = +५:३०
| website = http://beed.nic.in
| elevation_footnotes =
| elevation_m =
| population_total = 2161250
| population_as_of = २००१
| population_rank =
| population_density_km2 = 213
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृतभाषाः
| demographics1_info1 = [[मराठीभाषा]]
| postal_code_type =
| postal_code =
| registration_plate =
| website = http://beed.nic.in
| footnotes =
}}
 
'''बीडमण्डलं''' ({{lang-mr|बीड जिल्हा}}, {{lang-en|Beed District}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं [[बीड]] इति नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतत् लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थानां जन्मभूमि: एवमपि बीडमण्डलस्य ख्याति: । ज्वारी उत्पादकमण्डलम् इति अस्य मण्डलस्य प्रसिद्धि: ।
 
== इतिहास: ==
 
बीडमण्डलपरिसरस्य इतिहास: पुरणकालत: ज्ञातुं शक्यते । बीड नगरे स्थितं जटा-शङ्कर मन्दिरसम्बन्धिता रामायणकथा तत्रस्थै: जनै: कथ्यते । सातवाहन-कलचुरी-वाकाटक-कदम्ब-बहमनीराजानां आधिपत्यमत्रासीत् । चालुक्यवंशीय राजकन्या चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन प्रदेश: जित: तदा अस्य 'बीड' इति नामकरणम् अभवत् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र यौ युद्धौ अभवतां तत: बीडपरिसर: मराठासाम्राज्ये समाविष्ट: जात: । स्वातन्त्र्य पूर्वकाले हैद्राबाद संस्थाने आसीत् अनन्तरं महाराष्ट्रे विलीनं जातमिदं मण्डलम् ।
 
==भौगोलिकम्==
 
अमरावतीमण्डलं मराठवाडा विभागे स्थितं मण्डलम् । बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[परभणीमण्डलम्|परभणीमण्डलं]], पश्चिमदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]], उत्तरदिशि [[जालनामण्डलम्]] [[औरङ्गाबादमण्डलम्|औरङ्गाबादमण्डलं]] च, दक्षिणदिशि [[लातूरमण्डलम्]], [[उस्मानाबादमण्डलम्|उस्मानाबादमण्डलं]] च अस्ति । अस्मिन्मण्डले प्रमुखा नदी [[गोदावरी नदी]] । माञ्जरा, सिन्दफणा, बिन्दुसरा, वाण च इतर प्रवहत्य: प्रमुखनद्य: सन्ति ।
बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति ।
 
[[चित्रम्:Sug.cane.jpg|thumb|right|200px|ईक्षु-सस्योत्पादनम्]]
 
=== कृष्युत्पादनम् ===
 
आमहाराष्ट्रे यथा 'खरीप', 'रब्बी' द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्यपद्धति: अस्ति तथैव अत्रापि । खरीपऋतौ ज्वारी, बाजरी, तूर, माष:, कार्पास:, कलाय: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बीऋतौ ज्वारी, गोधूमा:, चणक:, 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय ईक्षु:, सूर्यमुखी(Sunflower), फलानि च उत्पाद्यन्ते । बीडमण्डलेऽपि कृषि: वर्षाजलोपरि अवलम्बिताऽस्ति ।
[[चित्रम्:Snflowers.jpg|thumb|right|200px|सूर्यमुखी-उत्पादनम्]]
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणम् बीडमण्डलस्य जनसङ्ख्या २,१६१,२५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१२ अस्ति । अत्र साक्षरता ७३.५३% अस्ति ।
बीडमण्डलस्य जनसङ्ख्या(२००१) २५,८५,०४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६१% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९३६ अस्ति । अत्र साक्षरता ७६.९९% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति ।
 
{| width = 60%
|
*[[बीड]]
* आष्टी
*[[अष्टि]]
* पाटोदा
*[[पतोडा]]
*[[ शिरूर]]
* गेवराई
*[[गेव्रै]]
|
* अम्बाजोगाई
*[[अम्बाजोगै]]
* वडवणी
*[[वड्वानि]]
* केज
*[[कैज]]
* धारूर
*[[धारूर्]]
* परळी वैजनाथ
*[[पार्लि]]
* माजलगाव
*[[मजल्गाव्]]
|}
[[Image:Kankaleshwar temple beed.jpg|right|300px]]
 
== व्यक्तिविशेषा: ==
[[Image:Khandoba temple beed.jpg|right|300px]]
[[चित्रम्:Swami ramanandtirtha.jpg|thumb|left|200px|स्वामी रामानन्दतीर्थ]]
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । गणितज्ञ: द्वितीयभास्कराचार्यस्य जन्मस्थानमिदम् इति कथ्यते । मराठवाडा मुक्तिसङ्ग्रामस्य नेता स्वामी रामानन्दतीर्थ बीडमण्डलनिवासी आसीत् । तस्य नेतृत्वेन बीडमण्डलपरिसरजना: मराठवाडा मुक्तिसङ्ग्रामे भागं ऊढवन्त: । सन्तकवी दासोपन्तस्य जन्मभूमि: अपि इदमेव ।
[[चित्रम्:Dharur.jpg|thumb|right|200px|धरूर कोट:]]
 
 
==वीक्षणीयस्थलानि==
 
[[चित्रम्:Paralivaidyanath.jpg|thumb|right|200px|परळी वैद्यनाथ ज्योतिर्लिङ्गम्]]
अहमदाबादमण्डले इदं प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि खान्डोबा मन्दिरम्, कन्कलेश्वर मन्दिरम्, इत्यादि ।
 
बीडमण्डले प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
* परळी वैजनाथ
* कङ्कलेश्वर मन्दिरम्
* धारूर दुर्ग:
* अम्बेजोगाई कोट:
[[चित्रम्:Ambajogai.jpg|thumb|right|200px|देवी अम्बाजोगाई ]]
* आम्बेजोगाई/अम्बेजोगाई मन्दिरम्
* रामेश्वर मन्दिरम्, पाटोदा
* नायगाव अभयारण्यम्
* सावरगाव - मच्छिन्द्रनाथ इत्यस्य समाधिस्थानम्
* भगवान् गड
* गहिनीनाथगड
* कानिफनाथ गड, खडकवाडी
* धर्मापुरी कोट:
* अश्वलिङ्ग मन्दिरम्, पिम्पळवण्डी
* बऱ्हाणपुर, गेवराई
==बाह्यसम्पर्कतन्तुः==
 
* [http://beed.nic.in Beed district official website]
* [http://beedcity.com The Unofficial Website of Beed.]
* [http://marathivishwakosh.in/khandas/khand11/index.php?option=com_content&view=article&id=10461&limitstart=2 मराठी विश्वकोश:]
 
* [http://m4maharashtra.com/forum/topic/413?page=1#post-445 'महाराष्ट्र माझा']
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्