"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
'''बीडमण्डलं''' ({{lang-mr|बीड जिल्हा}}, {{lang-en|Beed District}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] स्थितमेकं मण्डलमस्ति | अस्य मण्डलस्य केन्द्रं [[बीड]] इति नगरम् | द्वादशज्योतिर्लिङ्गेषु अन्यतमं 'परळी वैजनाथ' इत्येतत् लिङ्गम् अस्मिन्नेव मण्डले अस्ति । स्वामी रामानन्दतीर्थानांरामानन्दतीर्थस्य जन्मभूमि: एवमपिइत्येवमपि बीडमण्डलस्य ख्याति: । ज्वारी उत्पादकमण्डलम् इतिइत्येवम् अस्य मण्डलस्य प्रसिद्धि: ।
 
== इतिहास: ==
 
बीडमण्डलपरिसरस्य इतिहास: पुरणकालत: ज्ञातुं शक्यते । बीड नगरे स्थितं जटा-शङ्कर मन्दिरसम्बन्धिता-मन्दिरसम्बद्धा रामायणकथा तत्रस्थै: जनै: कथ्यते । सातवाहन-कलचुरी-वाकाटक-कदम्ब-बहमनीराजानां आधिपत्यमत्रासीत् । चालुक्यवंशीयचालुक्यवंशीया राजकन्या चम्पावती इत्यनया अस्य नगरस्य नाम 'चम्पावती' इति निर्धारितमासीत् । अनन्तरम् अल्लाउद्दीन खिल्जी(१२९६-१३१६) इत्यनेन प्रदेश: जित: तदा अस्य 'बीड' इति नामकरणम् अभवत् । मोघलाधिपत्ये राक्षसभुवन, खर्डा इत्यत्र यौये युद्धौयुद्धे अभवतां तत: बीडपरिसर: मराठासाम्राज्ये समाविष्ट: जात: । स्वातन्त्र्य -पूर्वकाले हैद्राबाद -संस्थाने आसीत् अनन्तरं महाराष्ट्रे विलीनं जातमिदं मण्डलम् ।
 
==भौगोलिकम्==
 
अमरावतीमण्डलंबीडमण्डलं मराठवाडा विभागे स्थितं मण्डलम् । बीडमण्डलस्य विस्तारः १०,६९३ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[परभणीमण्डलम्|परभणीमण्डलं]], पश्चिमदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]], उत्तरदिशि [[जालनामण्डलम्]] [[औरङ्गाबादमण्डलम्|औरङ्गाबादमण्डलं]] च, दक्षिणदिशि [[लातूरमण्डलम्]], [[उस्मानाबादमण्डलम्|उस्मानाबादमण्डलं]] च अस्ति । अस्मिन्मण्डले प्रमुखा नदी [[गोदावरी नदी]] । माञ्जरा, सिन्दफणा, बिन्दुसरा, वाण च इतर प्रवहत्यप्रवहन्त्य: प्रमुखनद्य: सन्ति ।
 
[[चित्रम्:Sug.cane.jpg|thumb|right|200px|ईक्षु-सस्योत्पादनम्]]
पङ्क्तिः ४२:
=== कृष्युत्पादनम् ===
 
आमहाराष्ट्रेआमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्यपद्धति: अस्ति तथैव अत्रापि । खरीपऋतौखरीप-ऋतौ ज्वारी, बाजरी, तूर, माष:, कार्पास:, कलाय: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बीऋतौरब्बी-ऋतौ ज्वारी, गोधूमागोधूम:, चणक:, 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय ईक्षुइक्षु:, सूर्यमुखी(Sunflower), फलानि च उत्पाद्यन्ते । बीडमण्डलेऽपि कृषि: वर्षाजलोपरि अवलम्बिताऽस्ति ।
[[चित्रम्:Snflowers.jpg|thumb|right|200px|सूर्यमुखी-उत्पादनम्]]
 
==जनसङ्ख्या==
 
बीडमण्डलस्य जनसङ्ख्या(२००१) २५,८५,०४९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रतिचतुरस्रकिलोमीटर् २४२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.६१% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९३६ अस्ति । अत्र साक्षरता ७६.९९% अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ७०:
 
== व्यक्तिविशेषा: ==
 
[[चित्रम्:Swami ramanandtirtha.jpg|thumb|left|200px|स्वामी रामानन्दतीर्थ]]
 
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । गणितज्ञ:गणितज्ञस्य द्वितीयभास्कराचार्यस्य जन्मस्थानमिदम् इति कथ्यते । मराठवाडा -मुक्तिसङ्ग्रामस्य नेता स्वामी रामानन्दतीर्थ: बीडमण्डलनिवासी आसीत् । तस्य नेतृत्वेननेतृत्वे बीडमण्डलपरिसरजना: मराठवाडा मुक्तिसङ्ग्रामे भागं ऊढवन्त: । सन्तकवीसन्तकवे: दासोपन्तस्य जन्मभूमि: अपि इदमेव ।
[[चित्रम्:Dharur.jpg|thumb|right|200px|धरूर कोट:]]
Line ८४ ⟶ ८६:
* कङ्कलेश्वर मन्दिरम्
* धारूर दुर्ग:
* अम्बेजोगाई कोटदुर्ग:
[[चित्रम्:Ambajogai.jpg|thumb|right|200px|देवी अम्बाजोगाई ]]
* आम्बेजोगाई/अम्बेजोगाई मन्दिरम्
* रामेश्वर मन्दिरम्, पाटोदा
* नायगाव अभयारण्यम्
* सावरगाव - मच्छिन्द्रनाथ: इत्यस्य समाधिस्थानम्
* भगवान् गड:
* गहिनीनाथगड:
* कानिफनाथ गड:, खडकवाडी
* धर्मापुरी कोटगड:
* अश्वलिङ्ग मन्दिरम्, पिम्पळवण्डी
* बऱ्हाणपुर, गेवराई
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्