"अजिण्ठा-वेरूळ" इत्यस्य संस्करणे भेदः

अजिण्ठा-वेरूळ इत्यनयो: स्थानयो: प्रसिद्धानि अ... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
अजिण्ठा-वेरूळ इत्यनयो: स्थानयो: प्रसिद्धानि अजिण्ठा-वेरूळ लयनानि सन्ति । ते द्वे विश्वं पारम्परिकस्थानेवैश्विकविभवस्थाने(World Heritage Sights) स्त: ।
 
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु एकंकिञ्चन भित्तिचित्रम्]]
अजिण्ठा-वेरूळ इत्यनयो: स्थानयो: प्रसिद्धानि अजिण्ठा-वेरूळ लयनानि सन्ति । ते द्वे विश्वं पारम्परिकस्थाने(World Heritage Sights) स्त: ।
 
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स.ख्रिस्ताब्दस्यत:शतकात् आरभ्यशताब्द्यांशताब्दिपर्यन्तम् एतेषां लयनानां निर्मिति:निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु एकं भित्तिचित्रम्]]
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. यावत् दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.ख्रिस्ताब्दस्य त:शतकात् १०आरभ्य शताब्द्यां८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्यषोडषलयने भागम्अन्तर्भवति
 
एतेषां लयनानां वैशिष्ट्यमेव अस्तिवैशिष्ट्यं यत् एतानि अखण्डशिलाखण्डेषुअखण्डशिलासु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि तक्षकारैपाषाणशिल्पिभि: आत्यन्तिक-सूक्ष्मरित्यामहता कौशलेन कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|left|200px|वेरुळ-कैलासकैलासमन्दिरम्]]
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् ।
एतेषां लयनानां वैशिष्ट्यमेव अस्ति यत् एतानि अखण्डशिलाखण्डेषु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि तक्षकारै: आत्यन्तिक-सूक्ष्मरित्या कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|left|200px|वेरुळ-कैलास]]
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
"https://sa.wikipedia.org/wiki/अजिण्ठा-वेरूळ" इत्यस्माद् प्रतिप्राप्तम्