"नान्देडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''नांदेड मण्डलम्''' (Nanded district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नांदेड]] नगरम् |
 
{{Infobox settlement
| name = नान्देडमण्डलम्
| native_name = Nanded District
| other_name = नान्देड जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraNanded.png
| imagesizeimage_alt =
| image_caption = ''' महाराष्ट्रराज्ये नान्देडमण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraNanded.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये नान्देडमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = औरङ्गाबाद
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[ नान्देडमण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 =अर्धापूर, भोकर, बिलोली, देगलूर, धर्माबाद, हदगाव, हिमायतनगर, कंधार, किनवट, लोहा, माहूर, मुदखेड, मुखेड, [[नांदेड]], नायगाव, उमरी
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 = १०,४२२ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ३३,५६,५६६
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_typewebsite = http://nanded.nic.in
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 10422
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 2876259
| population_as_of = २०११
| population_density_km2 = 235
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://nanded.nic.in
| footnotes =
}}
 
'''नान्देड मण्डलम्'''({{lang-mr|नान्देड जिल्हा}}, {{lang-en|Nanded District}})[[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नान्देड]] इति नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिख्खपन्थीयानां स्थानार्थं प्रसिद्धम् ।
[[Image:Sachkhand.jpg|right|400px]]
 
[[Image:Sachkhand.jpg|right|400px|सचखण्डगुरुद्वारा]]
 
== इतिहास: ==
 
[[महाराष्ट्र|महाराष्ट्र]] राज्यस्य मराठवाडा-विभागे स्थितम् ऐतिहासिकदृष्ट्याऽपि महत्त्वपूर्णं मण्डलमिदम् । महिमभट्टस्य ग्रन्थ: 'लिळाचरित्रम्', तस्मिन् नान्देडविभागस्य उल्लेख: लभ्यते । नान्देडविभागपरिसरे सातवाहन-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-देवगिरे: यादव-बहामनीराजानाम् आधिपत्यमासीत् । [[औरङ्गजेबः|औरङ्गजेब]] दख्खनाधिपत्ये आसीत् तदा नान्देड अपि अस्मिन्नेवासीत् । अनन्तरं परिसरमिदं 'तेलङ्गण'विभागे समाविष्टं जातम् । [[औरङ्गजेबः|औरङ्गजेब]] इत्यस्य मृत्यो: अनन्तरं तस्य पुत्रेण सह '[[गुरुगोविन्दसिंहः]]'- सिख्खपन्थीयानां दशम: गुरू: अत्र आगत्य निवासं कृतवान् । तदा स: अत्रत्यानां सिख्खधर्मीयाणां मार्गदर्शनं कृतवान्, स: तस्य जीवनस्य अन्तिमकाले नान्देडमण्डले आसीत् अस्य स्मृतिप्रीत्यर्थं नान्देडस्थाने गुरुद्वाराणां निर्माणं जातम् । तदनन्तरम् अयं प्रदेश: हैद्राबाद-संस्थाने समाविष्ट: । स्वतन्त्र्योत्तर-काले [[महाराष्ट्र]]राज्ये मण्डलरूपेण इदं समाविष्टम् ।
 
==भौगोलिकम्==
 
नान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति ।अस्य। अस्य मण्डलस्य पूर्वेपूर्वदिशि [[आन्ध्रप्रदेशराज्यम्]], पश्चिमेपश्चिमदिशि [[लातूरमण्डलम्]], [[परभणीमण्डलम्]] च, उत्तरेउत्तरदिशि [[यवतमाळमण्डलम्]], दक्षिणेदक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[गोदावरी नदी]] अस्ति।अस्ति । मण्डलस्य उत्तर-ईशान्यभागयो: सातमाळपर्वतावलि:, मुदखेड उपशैला: सन्ति ।
 
=== कृष्युत्पादनम् ===
[[चित्रम्:रेणुकामाता.jpg|thumb|right|200px|देवी रेणुका]]
आमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्यपद्धति: अस्ति तथैव अत्रापि । खरीप-ऋतौ ज्वारी, कार्पास:, सोयाबीन, तूर, माष:, कलाय:, करडई, शमा(जवस), मुद्ग:, मरीचिका, कदलीफलम्, इक्षु: इत्यादीनि इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूम:, चणक:, ज्वारी, 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वन-पर्वतीयप्रदेशे शाकोटकवृक्षा:(साग), इक्षु: च सन्ति । बीडमण्डलेऽपि कृषि: वर्षाजलोपरि अवलम्बिताऽस्ति ।
 
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् नान्देडमण्डलस्य जनसङ्ख्या(२०११) ३३,३५६६१,५६६२९२ अस्ति । अस्मिन् १७,३०,०७५ पुरुषा: १६,३१,२१७ महिला: सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मितेप्रतिचतुरस्रकिलोमीटर् ३२२३१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२२३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री -अनुपातः १०००-९३७९४३ अस्ति । अत्र साक्षरता ७६७५.९४४५% अस्ति ।
 
 
 
==उपमण्डलानि==
 
अस्मिन् मण्डले शोडशा षोडश-उपमण्डलानि सन्ति । तानि-
 
१ अर्धापूर
 
२ भोकर
 
३ बिलोली
१ [[अर्धापूर]]
 
४ देगलूर
२ [[भोकर]]
 
५ धर्माबाद
३ [[बिलोली]]
 
६ हदगाव
४ [[देगलूर]]
 
७ हिमायतनगर
५ [[धर्माबाद]]
 
८ कन्धार
६ [[हदगाव]]
 
९ किनवट
७ [[हिमायतनगर]]
 
१० लोहा
८ [[कंधार]]
 
११ माहूर
९ [[किनवट]]
 
१२ मुदखेड
१० [[लोहा]]
[[चित्रम्:SidhheshwarTempleHottal.jpg|thumb|right|200px|सिद्धेश्वर मन्दिरम्]]
१३ मुखेड
 
१४ [[नान्देड]]
११ [[माहूर]]
 
१५ नायगाव(खैरगाव)
१२ [[मुदखेड]]
 
१६ उमरी
१३ [[मुखेड]]
 
== लोकजीवनम् ==
१४ [[नांदेड]]
 
मण्डलेस्मिन् ७३% जना: ग्रामीणक्षेत्रे निवसन्ति । तेषां उपजीविकासाधनं कृषिसम्बन्धितानि कार्याणि एव अस्ति । उद्यमानां विकास: न्यून: अस्ति ।
१५ [[नायगाव]]
मण्डलजना: [[मराठी]], [[ऊर्दू]], [[तेलुगु]], वञ्जारी च भाषा: वदन्ति जना: । नान्देड इत्यत्र इतिहासमण्डलानि, चित्रशाला:, गायन-वादनविद्यालया:, संस्कृतपाठशाला:, नैका: शिक्षणसंस्था:, नाट्यसङ्घा:, महिलासङ्घा: च इत्यादया: सांस्कृतिकसंस्था: कार्यरता: सन्ति । अत्रस्था: जना: उत्सवप्रिया: सन्ति ।
 
== व्यक्तिविशेषा: ==
१६ [[उमरी]]
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । यथा – [[गुरुगोविन्दसिंहः]] तस्य जीवनस्य अन्तिमकालम् अत्र यापितवान् । श्री.वामन पण्डित अस्य जन्मस्थानमस्ति मण्डलमिदं ।
 
== वीक्षणीयस्थानानि ==
 
* सचखण्डगुरुद्वारा
* रेणुकादेवी, माहूर
* सहस्रकुण्ड जलप्रपात:
* उष्णजलकुण्डानि, उङ्केश्वर
* कन्धार दुर्ग:
* सिद्धेश्वर मन्दिरम्, देगलूर्, होट्ट्ल
[[चित्रम्:Kandhar gad.jpg|thumb|right|200px|कन्धार गड:]]
* दुर्ग:, नान्देडनगरम्
* शिवमन्दिरम्, मुदखेड
* अपरम्पार स्वामिन: समाधिस्थलम्, मुदखेड
* जलसिंचन प्रकल्प:, शङ्करसागर जलाशय:, असरजन
* केशवराज मठ
* बारालिङ्ग मन्दिरम्,
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://nanded.nic.in नान्देडमण्डलस्य सर्वकारस्य सङ्केतस्थानम्]
* [http://nanded.nic.in Nanded district official website]
 
 
"https://sa.wikipedia.org/wiki/नान्देडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्