"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
| other_name = सातारा जिल्हा
| settlement_type = मण्डलम्
| image_skyline = MaharashtraAmravatiMaharashtraSatara.png
| image_alt =
| image_caption = ''' महाराष्ट्रराज्ये सातारामण्डलम्'''
पङ्क्तिः २९:
 
[[चित्रम्:235px-सातारा दर्शन.jpg|thumb|right|700px|सातारामण्डल-दर्शनम्]]
[[चित्रम्:Ramdas२०.jpg|thumb|right|200px|शिवाजीराज्ञ:शिवाजीराजस्य गुरू: स्वामी रामदास: ]]
 
 
पङ्क्तिः ३६:
== भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमदिशि [[रत्नागिरिमण्डलम्]], उत्तरदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणदिशि [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]] च अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहत्यप्रवहन्त्य: प्रमुखनद्य: सन्ति [[कृष्णा]], कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगंगामाणगङ्गा च । कृ
 
== जनसङ्ख्या ==
पङ्क्तिः ६१:
== प्राकृतिकवैशिष्ट्यानि ==
 
कोयनाकृष्णा-कृष्णेकोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहतीषुप्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डल:सातारामण्डलं प्राकृतिकवैशिष्ट्यै: पूर्ण:पूर्णं, यथा उच्चपर्वतावल्य:, शैलप्रस्थानि, वनविभागा: च । सागरस्तरत: ४५०० पादोन्नतप्रदेश: । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्ण: एष: प्रदेश: । अस्य मण्डलस्य पर्वतप्रदेशे बहव: प्रसिद्धा: दुर्गा: सन्ति ।
 
== कृष्युत्पादनम् ==
मण्डलेस्मिन् कृषि: इति प्रमुखोपजीविकासाधनम् । तण्डुल:, ज्वारीयवनाल:(ज्वारी‌), बाजरी, गोधूम:, किण:(corn), स्ट्रबेरीस्ट्रोबेरी, चणक:, ईक्षुइक्षु:, कार्पास:, कलाय:, शिम्बी(घेवडा), सोयाबीन, आलुकम् इत्यादीनि प्रमुखसस्योप्तादनानिप्रमुखसस्योत्पादनानि
 
== लोकजीवनम् ==
पङ्क्तिः ७८:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
# सज्जनगड -दुर्ग:
# प्रतापगड -दुर्ग:
# शिखर -शिङ्गणापुर
# श्री.भैरवनाथ श्रीभैरवनाथ-मंदिरम्
# [[महाबळेश्वरम्|महाबळेश्वर]]
# वासोटा -दुर्ग:
# अजिंक्यतारा -दुर्ग:
# कास सरोवरः-सरोवरम्
# नटराजमन्दिरम्
# ठोसेघर
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्