"वाशिममण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
 
== इतिहास: ==
'वाशिम' इति नाम 'वत्सगुल्म' इत्यनेन नाम्ना [[महाभारतम्|महाभारते]], वात्स्यायन-कामसूत्रे, [[पद्मपुराणम्|पद्मपुराणे]], [[काव्यमीमांसा|काव्यमीमांसायां]], वत्सगुल्ममाहात्म्ये उपलभ्यते । वत्सऋषे: अत्रस्थवास्तव्यम् अनुसृत्य 'वाशिम' इति अपभ्रष्टं नाम व्यवहारे रूढम् इति जनानाम् अभिप्राय: । वाकाटक-राष्ट्रकूट-यादवराजानां आधिपत्यम् अत्रासीत् । अष्टादशे शतके वस्त्रोद्योगे वाशिम बहुविख्यातमासीत् । पुरातनस्य बेरार-प्रान्तस्य विभाजनं कृत्वा अकोला मण्डलस्य स्थापना जाता । अनन्तरम् अकोलामण्डलात् वाशिममण्डलस्य स्थापना जाता ।
==जनसङ्ख्या==
 
वाशिममण्डलस्य जनसङ्ख्या(२०११) ११,९७,१६० अस्ति । अस्मिन् ६,२०,३०२ पुरुषा:, ५,७६,८५८ अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८३.२५ % अस्ति । ८२.३४% जना ग्रामीणक्षेत्रे निवसन्ति, १७.६६% जना: नगरस्थाने निवसन्ति ।
[[चित्रम्:250px-ShriNarasimhaSaraswati.jpg|thumb|right|200px|नृसिंहसरस्वती-स्वामी]]
 
==उपमण्डलानि==
 
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-
 
Line ५४ ⟶ ५३:
==वीक्षणीयस्थलानि==
 
अस्मिन्नेव मण्डलेमण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
[[चित्रम्:Poharaadevi.jpg|thumb|right|200px|पोहरादेवी-मन्दिरम्]]
 
*बालाजी -मंदिरम्
*श्रीक्षेत्रश्रीक्षेत्रं पोहरादेवी
*पद्मतीर्थ -शिवमंदिरम्
*अंतरीक्ष -पार्श्वनाथ जैन मंदिरम्-जैनमंदिरम्
*नृसिंह सरस्वती नृसिंहसरस्वती-स्वामी-मंदिरम्
*सखाराम-महाराज-मंदिरम्
*चामुंडा देवी मन्दिरम्-देवीमन्दिरम्
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति, जना: अपि धार्मिकाचरणे निमग्ना: दृश्यन्ते । स्थानिकोत्सवेषु, यात्रासु जना: सहभागिन: भवन्ति । मण्डलेऽस्मिन् ग्रामीणभागेषु कृषि: प्रमुखोपजीविकासाधनम् । सोयाबीन, गोधूमागोधूम:, यवनाल: (ज्वारी), बाजरी, तूर, कार्पास: च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमा:, वस्त्रनिर्माणार्थं हस्तोद्यमा: च सन्ति । जनानाम् मध्यमस्तरीयजीवनशैली वर्तते ।
 
"https://sa.wikipedia.org/wiki/वाशिममण्डलम्" इत्यस्माद् प्रतिप्राप्तम्