"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
‘’'रायगडमण्डलम्'’’’ ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् । इदं मण्डलं समुद्रतटप्रदेशे स्थितानां पर्यटनस्थानांपर्यटनस्थानानां कृतेहेतो: प्रसिद्धम् ।
 
 
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मित: अस्ति । अस्य मण्डलस्य पूर्वेपूर्वदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमेपश्चिमदिशि अरबीसागरः, उत्तरेउत्तरदिशि [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणेदक्षिणदिशि च [[रत्नागिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मित: वार्षिकवृष्टिपातः भवति ।
मण्डलामिदंमण्डलमिदं समुद्रतटप्रदेशे अस्ति अत: आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C तपमानंमितं तापमानं च दृश्यते ।
=== वातावरणं ===
 
मण्डलामिदं समुद्रतटप्रदेशे अस्ति अत: आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C, अधिकतमं ४० अंश C तपमानं च दृश्यते ।
=== कृषि: ===
तण्डुल:, रागिका, ‘वरी’, ‘कोद्रा’, माष:, ‘उडीद’, 'तुअर दाल'तूर्, अकोट:(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि उत्पाद्यन्ते । आम्रफलस्य, कदलीफलस्य, नारिकेलस्य च फलोत्पादनमपि भवत्यत्र ।
 
==जनसङ्ख्या==
पङ्क्तिः ५२:
 
== लोकजीवनम् ==
६३.१७% जना: ग्रामीणभागे, ३६.८३% जना: नगरविभागे च निवसन्ति । ग्रामीणभागे कृषि:, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकामाध्यमेनप्रमुखजीविकारूपेण सन्ति । नगरभागेऽस्मिन्नगरभागे उद्यमा: सन्ति । जना: तेषु कार्यरता: । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहन्ति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृति: इति विशेषा: ।
 
 
पङ्क्तिः ५९:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्ग:]]' :[[चित्रम्:Raigd.jpg|thumb|right|200px|[[रायगडदुर्ग:]]]]
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् ।तस्य। तस्य साम्राज्यस्य एष: मुख्यः दुर्ग: आसीत् । इतः एव छत्रपतेः साम्राज्यस्यसञ्चालनंसाम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीराजधानीरूपेण इति अघोषयत्आवासित: महाराजेणमहाराजेन । अत्रैव महाराज्ञ:महाराजस्य राज्याभिषेकसमारोह: अभूत्अभवत् ।एतस्मिन्। एतस्मिन् दुर्गे महाराज्ञ:महाराजस्य समाधि:, गङ्गासागरतडाग:, जगदीश्वरमन्दिरं च अस्ति ।
*'[[मुरूड-जञ्जिरा-दुर्ग:]]' :
'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग अजेयः आसीत् । अत्रस्था: राजप्रासाद:, गह्वरा: च एतानि वीक्षणीयस्थलानि ।
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्