"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
[[Image:Shri Gondeshwar Temple 04.JPG|right|300px|श्री गोण्डेश्वरमन्दिरम् ।]]
 
'''नाशिकमण्डलम्''' ({{lang-mr|नाशिक जिल्हा}}, {{lang-en|Nashik districtDistrict}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्वपूर्णम्महत्त्वपूर्णम्यतोहियतो हि राम-सीता-लक्ष्मणानाम् १४ वर्षीय वनवासस्यवर्षीयवनवासस्य मुख्यस्थानम् नाशिक आसीत् इति मन्यते ।
 
 
== भौगोलिकम् ==
 
नाशिकमण्डलस्य विस्तारः १५,५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], पश्चिमदिशि [[गुजरातराज्यम्]], उत्तरदिशि [[धुळेमण्डलम्|धुळेमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रमुखनदी [[गोदावरी नदी]] । नाशिकमण्डलस्यनाशिकमण्डलं परित: नव-पर्वतानां आवलि: दृश्यते ।
 
=== कृष्युत्पादनम् ===
 
बाजरी, गोधूम: च उत्पादनम् सर्वाधिकम् । हरितशाकानि, पलाण्डु: च अर्थोत्पादकानि कृष्युत्पादनानि सन्ति । इक्षु-द्राक्षाफलोत्पादनमपि महत्त्वपूर्णम् । कृषककृषका: इदानीं पशुपालन-पुष्पनिर्मिति:-कुक्कुटपालनव्यवसायेषु अपि व्यस्तारता: दृश्यन्ते ।
 
 
पङ्क्तिः ५२:
== ऐतिहासिकम् ==
 
मण्डलविषये बहवा: पुराणकथा: सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मण: शुर्पणखायाशूर्पणखाया: नासिकां यस्मिन् स्थाने छेदयतिअच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक', इति जनै: मन्यते । संस्कृतसाहित्यकारेषु वाल्मीकि, कालिदास:, भवभूतिश्च इत्येभिइत्यादिभि: नाशिकमण्डले स्थित्वा लेखनं कृतम् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा अनेन पुन: 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेस्मिन् बहुस्थापत्यनिर्मिति: जाता । १८६९ त: एष: प्रभाग: साक्षात् मण्डलरूपेण स्थापितम्स्थापित: । तदानीमेव अस्य मण्डलस्य व्यापारीकेन्द्ररूपेणव्यापारिकेन्द्ररूपेण अपि प्रतिष्ठापना जाता । रेलमार्गस्य निर्मिति: जाता । तत: नाशिकमण्डलस्य समृद्धि: वर्धन्तीवर्धमाना एव अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ७४:
* सिन्नर
* कळवण
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वरम्]]
 
== लोकजीवनम् ==
मण्डलेस्मिन् जना: कृषि-उद्यमेषु रता: दृश्यन्ते । कृषिसम्बन्धिता: व्यवसाया:, शर्करा-निर्मिति-उद्यमा: च सन्ति अत्र । मण्डलेस्मिन् १७४ मध्यम-बृहदुद्यमा: सन्ति । येषु जना: कार्यरता: सन्ति । मण्डलेस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जना: धार्मिककार्येषु अपि रता: सन्ति । कस्मिन्चित्कस्मिञ्चित् ग्रामीण-स्थाने जना: पटनिर्माणोद्योगै: उपजीविकां कुर्वन्ति । इदानीं तु एतै: जनिजनै: निर्मिता: पटा: आन्तर्राष्ट्रियव्यापारेऽपि विक्रियन्तेविक्रीयन्ते । मण्डलेस्मिन् 'येवले' इति पैठणी-शाटिकानिर्माणस्थानम् आमहाराष्ट्रेआमहाराष्ट्रं प्रसिद्धम् । जना: तस्मिन्नपि कार्यं कुर्वन्ति ।
 
== व्यक्तिविशेषा: ==
बहूनां व्यक्तिविशेषानां जन्मस्थलं कार्यस्थलं च । यथा पं.विष्णु: दिगम्बर: पलुस्कर -अनेन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य निर्मातृसंस्थापक: अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानामख्यातानामा लेखक: ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ९१:
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
 
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वर -ज्योतिर्लिङ्गम्]] - कुम्भमेला (प्रति १२ वर्षानन्तरं)
* सप्तशृङ्गिगडसप्तशृङ्गिदुर्ग:, वणी
* श्री काळाराम मन्दिरम्
* मुक्तिधाम
* काळाराम मन्दिरम्
* सोमेश्वर मन्दिरम्
* धम्मगिरि:, इगतपुरिइगतपुरी
* भण्डारदरा, कळसुबाईपर्वत:कळसुबाईपर्वतशिखरम्
* वीर-सावरकर-स्मारकम्
* नरोशङ्कर मन्दिरम्
Line १०४ ⟶ १०३:
* मुक्तिधाम
* सीतागह्वर:
* पाण्डवलयनानि
* पाण्डवलेणी
* समर्थ रामदासांची टाकळी
==बाह्यसम्पर्कतन्तु:==
*{{official|http://nashik.gov.in/index.htm|मण्डलसर्वकारस्य सङ्केतस्थलम्}}
 
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्