"नाशिकमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = नाशिकमण्डलम्
| native_name =AmaravatiNashik District
| other_name = नाशिक जिल्हा
| settlement_type = मण्डलम्
पङ्क्तिः २८:
}}
 
'''नाशिकमण्डलम्नाशिकमण्डलं'''({{lang-mr|नाशिक जिल्हा}}, {{lang-en|Nashik District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णम् ।महत्त्वपूर्णं यतो हि [[रामः|राम]]-[[सीता]]-[[लक्ष्मण:|लक्ष्मणानाम्]] १४ वर्षीयवनवासस्य मुख्यस्थानम्मुख्यस्थानं [[नाशिक]] आसीत् इति मन्यते ।
[[Image:Kalaram Mandir, Nashik.jpg|right|300px|काळाराम-मन्दिरम् ।]]
 
[[Image:Shri Gondeshwar Temple 04.JPG|right|300px|श्री गोण्डेश्वरमन्दिरम् ।]]
 
'''नाशिकमण्डलम्'''({{lang-mr|नाशिक जिल्हा}}, {{lang-en|Nashik District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नाशिक]] इति नगरम् | मण्डलमिदम् ऐतिहासिकदृष्ट्या महत्त्वपूर्णम् । यतो हि राम-सीता-लक्ष्मणानाम् १४ वर्षीयवनवासस्य मुख्यस्थानम् नाशिक आसीत् इति मन्यते ।
 
[[Image:Jain Mandir Nashik.jpg|right|300px|जैनमन्दिरम् ।]]
 
== भौगोलिकम् ==
 
नाशिकमण्डलस्य विस्तारः १५,५३० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], पश्चिमदिशि [[गुजरातराज्यम्]], उत्तरदिशि [[धुळेमण्डलम्|धुळेमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] अस्ति । अस्मिन् मण्डले २,६०० मि.मी. वार्षिकवृष्टिपातः भवति । अस्मिन्अस्य मण्डलेमण्डलस्य प्रमुखनदीप्रमुखा नदी [[गोदावरी नदी]] । नाशिकमण्डलं परित: नव-पर्वतानां आवलि: दृश्यतेअस्ति
 
=== कृष्युत्पादनम् ===
 
'बाजरी', गोधूम:[[गोधूमः]]उत्पादनम्उत्पाद्यते सर्वाधिकम् । हरितशाकानि, पलाण्डु:, इक्षु:, अर्थोत्पादकानिद्राक्षाफलम् अपि कृष्युत्पादनानि सन्ति अत्रइक्षु-द्राक्षाफलोत्पादनमपि महत्त्वपूर्णम् ।अत्रस्था: कृषका: इदानीं पशुपालन-पुष्पनिर्मिति-कुक्कुटपालनव्यवसायेषु अपि रता: दृश्यन्ते
 
 
[[Image:Jain Mandir Nashik.jpg|right|300px|जैनमन्दिरम् ।]]
 
== जनसङ्ख्या ==
 
नाशिकमण्डलस्य जनसङ्ख्या(२०११) ६१,०७,१८७ अस्ति । अस्मिन् पुरुषा: ३१,५७,१८६ महिलापुरुषा:, २९,५०,००१ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३९३ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३०% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.३१% अस्ति ।
 
== इतिहास: ==
== ऐतिहासिकम् ==
 
मण्डलविषये बहवानैका: पुराणकथा: सन्ति । अस्य मण्डलस्य नामविषयेऽपि तथैव । रामायणे लक्ष्मण: शूर्पणखाया: नासिकां यस्मिन् स्थाने अच्छिनत् तत् स्थानमिदम् । एनां कथाम् अनुसृत्य एव मण्डलस्य नाम 'नाशिक', अभवत् इति जनैजना: मन्यतेमन्यन्ते । संस्कृतसाहित्यकारेषु [[वाल्मीकि:]], [[कालिदास:]], भवभूतिश्च[[भवभूति:]] इत्यादिभिइत्यादय: नाशिकमण्डले स्थित्वा लेखनंलेखनम् कृतम्अकुर्वन् । मोघलाधिपत्यकाले स्थानस्य नाम 'गुल्शनाबाद्' इति कृतमासीत् । पेशवे-आधिपत्यकाले राघोबादादा अनेनइत्यनेन पुन: 'नाशिक' इति नामपरिवर्तनं कृतम् । पेशवे-आङ्ग्ल-आधिपत्यकाले मण्डलेस्मिन्मण्डलेऽस्मिन् बहुस्थापत्यनिर्मिति: जाताकृता । १८६९ त:तमे वर्षे एष: प्रभाग: साक्षात् मण्डलरूपेणमण्डलत्वेन स्थापित: । तदानीमेव अस्य मण्डलस्य व्यापारिकेन्द्ररूपेणव्यापारकेन्द्रत्वेन अपि प्रतिष्ठापना जाता । रेलमार्गस्यरेलमार्ग: निर्मितिनिर्मित: जाता । तत: नाशिकमण्डलस्य समृद्धि: वर्धमाना एव अस्ति ।
 
==उपमण्डलानि==
[[Image:Mangi Tungi twin pinnacle.jpg|right|300px|माङ्गी-तुङ्गी-पर्वतशिखरौ]]
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकाया: निर्माणकार्यम् ।]]
 
अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-
Line ६८ ⟶ ६१:
* चान्दवड
* नान्दगाव
* [[नाशिक]]
* निफाड
* येवला
Line ७५ ⟶ ६८:
* कळवण
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वरम्]]
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा- येवलापैठणी- शाटिकाया: निर्माणकार्यम् ।]]
 
== लोकजीवनम् ==
 
मण्डलेस्मिन्मण्डलेऽस्मिन् जना: कृषि-उद्यमेषु रता: दृश्यन्तेसन्ति । कृषिसम्बन्धिता: व्यवसाया:, शर्करा-निर्मिति-उद्यमा: च सन्ति अत्र । मण्डलेस्मिन्मण्डलेऽस्मिन् १७४ मध्यम-बृहदुद्यमा: सन्ति । मण्डलेस्मिन्मण्डलेऽस्मिन् बहूनि धार्मिकस्थलानि सन्ति , जना: धार्मिककार्येषु अपि रता: सन्ति । कस्मिञ्चित्कस्मिंश्चित् ग्रामीण-स्थाने जना: पटनिर्माणोद्योगै:पटनिर्माणोद्योगेन उपजीविकां कुर्वन्तिप्राप्नुवन्ति । इदानीं तु एतै: जनै: निर्मिता: पटा: आन्तर्राष्ट्रियव्यापारेऽपि विक्रीयन्ते । मण्डलेस्मिन्मण्डलेऽस्मिन् 'येवले' इति 'पैठणी'-शाटिकानिर्माणस्थानम् आमहाराष्ट्रं प्रसिद्धम् ।
 
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषानांव्यक्तिविशेषाणां जन्मस्थलं, कार्यस्थलं च इदं मण्डलम् । यथा पं.विष्णु दिगम्बर पलुस्कर-अनेनयेन सङ्गीतक्षेत्रे बहुकार्यं कृतम् ; दादासाहेब फाळके - भारतीय चित्रपट-व्यवसायस्य संस्थापक: अयम् । वि.वा. शिरवाडकर-मराठी-साहित्यक्षेत्रे ख्यातानामाख्यातानाम लेखक: ।
 
==वीक्षणीयस्थलानि==
 
[[Image:Shri Gondeshwar Temple 04.JPG|right|300px|श्री गोण्डेश्वरमन्दिरम् ।]]
[[Image:Dharmachakra jain temple Nasik..jpg|right|300px]]
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
[[Image:Mangi Tungi twin pinnacle.jpg|right|300px]]
 
[[Image:Kalaram Mandir, Nashik.jpg|right|300px|काळाराम-मन्दिरम् ।]]
 
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वर-ज्योतिर्लिङ्गम्]] - कुम्भमेला (प्रति १२ वर्षानन्तरंवर्षे)
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
 
* [[त्र्यम्बकेश्वरः|त्र्यम्बकेश्वर-ज्योतिर्लिङ्गम्]] - कुम्भमेला (प्रति १२ वर्षानन्तरं)
* सप्तशृङ्गिदुर्ग:, वणी
* श्री काळाराम श्रीकाळाराम-मन्दिरम्
* मुक्तिधाम
* सोमेश्वरमन्दिरम्
* सोमेश्वर मन्दिरम्
* धम्मगिरि:, इगतपुरी
* भण्डारदरा, कळसुबाईपर्वतशिखरम्कळसुबाई पर्वतशिखर:
* वीर-सावरकर-स्मारकम्
* नरोशङ्कर -मन्दिरम्
* श्रीसुन्दरनारायणमन्दिरम्
* श्री सुन्दर नारायण मन्दिरम्
* मुक्तिधाम
* सीतागह्वर:
* पाण्डवलयनानि
* समर्थ रामदासांची टाकळी
 
==बाह्यसम्पर्कतन्तु:==
*{{official|http://nashik.gov.in/index.htm|मण्डलसर्वकारस्य सङ्केतस्थलम्}}
"https://sa.wikipedia.org/wiki/नाशिकमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्