"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
 
[[चित्रम्:235px-सातारा दर्शन.jpg|thumb|right|700px|सातारामण्डल-दर्शनम्]]
[[चित्रम्:Ramdas२०.jpg|thumb|right|200px|शिवाजीमहाराजस्य गुरूगुरु: स्वामी रामदास: ]]
 
'''सातारामण्डलम्सातारामण्डलम''' (Satara district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सातारा]] इति नगरम् ।
 
'''सातारामण्डलम्''' (Satara district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सातारा]] इति नगरम् ।
 
== भौगोलिकम् ==
Line ६४ ⟶ ६३:
 
== कृष्युत्पादनम् ==
 
मण्डलेस्मिन् कृषि: इति प्रमुखोपजीविकासाधनम् । तण्डुल:, यवनाल:(ज्वारी‌), बाजरी, गोधूम:, किण:(corn), स्ट्रोबेरी, चणक:, इक्षु:, कार्पास:, कलाय:, शिम्बी(घेवडा), सोयाबीन, आलुकम् इत्यादीनि प्रमुखसस्योत्पादनानि ।
 
== लोकजीवनम् ==
 
मण्डलेस्मिन् ८१।०१% जना: ग्रामीणक्षेत्रे, १८।९९% जना: नगरक्षेत्रे निवसन्ति । मण्डलेस्मिन् १,७३९ ग्रामा:, १५ नगराणि च सन्ति । ग्रामीणक्षेत्रे प्राय: सर्वे जना: कृषिव्यवसायसम्बन्धिकार्ये रता: दृश्यन्ते । [[सातारा]], कराड, फलटण, वाई स्थानेषु उद्यमा: अधिका: सन्ति । मण्डलेस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अत: पर्यटनसम्बन्धिता: व्यवसाया: अपि प्रचलन्ति अत्र ।
[[चित्रम्:Raniलक्ष्मी.jpg|thumb|right|200px|राज्ञी लक्ष्मीबाई]]
 
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्