"उत्तरकाशीमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा उत्तरकाशी मण्डलम् इत्येतत् उत्तरकाशीमण्डलम् इत्येतत् प्रति चालितम्
(लघु)No edit summary
पङ्क्तिः १:
{{Infobox settlement
उत्तराखण्ड् राज्ये स्थितः एकः मण्डल |
| name = उत्तरकाशीमण्डलम्
| native_name = Uttarkashi District
| other_name =
| settlement_type = उत्तरकाशी जिला
| image_skyline = Gangotri-temple.jpg
| image_alt = उत्तरकाशीमण्डलम्
| image_caption = '''उत्तरकाशीमण्डलस्य गङ्गोत्रीमन्दिरम्'''
| image_map =
| pushpin_map = India Uttarakhand
| pushpin_label_position =
| pushpin_map_alt =
| pushpin_map_caption = [[भारतम्|भारते]] [[उत्तराखण्ड|उत्तराखण्डे]] उत्तरकाशीमण्डलस्यावस्थितिः
| latd = 30.73
| latm =
| lats =
| latNS = N
| longd = 78.45
| longm =
| longs =
| longEW = E
| coordinates_display =
| established_title = <!-- Established -->
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = राज्यम्
| subdivision_name1 = [[उत्तराखण्डः]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर
| subdivision_type3 = विस्तारः
| subdivision_name3 = ८,०१६ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = ६,१८,९३१
| timezone1 = भारतीयमानसमयः(IST)
| utc_offset1 = +५:३०
| blank_name_sec2 = लिङ्गानुपातः
| blank_info_sec2 = पु.-५०%, स्त्री.-४९%
| blank2_name = साक्षरता
| blank2_info = ७५.८१%
| blank3_name = भाषाः
| blank3_info = कुमाँउनी, गढवाली, [[हिन्दी]], [[आङ्ग्लभाषा|आङ्ग्लं]] च
| website = http://tehri.nic.in/
| footnotes =
}}
'''उत्तरकाशीमण्डलम्''' ({{lang-hi|उत्तरकाशी जिला}}, {{lang-en| Uttarkashi District}}) [[उत्तराखण्ड]]राज्यस्य [[गढवालविभागः|गढवालविभागे]] स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[उत्तरकाशी] इति नगरम् । उत्तरकाशीमण्डलं कृषि-जलपात-वन्यविविधता-शिक्षणादिभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले गङ्गोत्री-यमुनोत्री-मन्दिरे स्तः ।
== भौगोलिकम् ==
उत्तरकाशीमण्डलस्य विस्तारः ४,०८० च.कि.मी.-मितः अस्ति । [[उत्तराखण्ड]]राज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि [[हिमाचलराज्यम्|हिमाचलराज्यं]], [[चीनदेशः]] च, दक्षिणदिशि [[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्|रुद्रप्रयागमण्डलं]] च, पूर्वदिशि [[चमोलीमण्डलम्|चमोलीमण्डलं]], चीनदेशः च, पश्चिमदिशि [[देहरादूनमण्डलम्]] अस्ति ।
== जनसङ्ख्या ==
[[चित्रम्: Uttarkashi chart.png|left|250px|]]
उत्तरकाशीमण्डलस्य जनसङ्ख्या(२०११) ८,०१६ अस्ति । अत्र १,६८,५९७ पुरुषाः, १,६१,४८९ स्त्रियः, ४६,३०७ बालकाः (२४,१६५ बालकाः, २२,१४२ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५८ अस्ति । अत्र साक्षरता ७५.८१% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं – ८८.७९% स्त्री – ६२.३५% अस्ति ।
== उपमण्डलानि ==
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मोडी, भाटवाडी, पुरौला, राजगढी, डूण्डा, चिन्यलीसौर
== वीक्षणीयस्थलानि ==
अस्मिन् मण्डले बहूनि प्रसिद्धानि मन्दिराणि सन्ति । यथा – गङ्गोत्रीमन्दिरं, यमुनोत्रीमन्दिरं, शनिमन्दिरं, भैरवमन्दिरं, कपिलमुनेः आश्रमः, कर्णदेवता, पोखुदेवता, दुर्योधनमन्दिरम् ।
=== गङ्गोत्रीमन्दिरम् ===
मानवानां सर्वाणि पापानि हरन्ती नदी गङ्गा अस्ति । अतः नदीषु गङ्गायाः पूजा सर्वाधिका भवति । गङ्गानदी पवित्रतायाः प्रतीकः अस्ति । अतः कथ्यते यत्, अमुकं जलं गङ्गाजलवत् पवित्रमस्तीति । पुराणे कथास्ति यत्, मानवानां पापशमनार्थं, पालनार्थञ्च विष्णुः गङ्गां स्वपादाङ्गुष्ठात् उद्भावति । गङ्गायाः उद्भवे सति तस्याः पूजा प्रारभत । एवम् एतस्मिन् स्थले गङ्गायाः पवित्रमन्दिरस्य निर्माणमभूदिति । अस्मात् मन्दिरादेवास्य स्थलस्य नाम गङ्गोत्रीति । अन्या कथास्ति यस्यां भगीरथनामकः राजा गङ्गायाः भूमिमार्गं प्रशस्तं करणाय तपस्तपति । तस्य तपसा एव गङ्गायाः अवतरणं स्वर्गात् भूलोके अभूदिति । अतः गङ्गायाः एकं नाम भागीरथी अस्ति ।
=== यमुनोत्री ===
गङ्गायाः वर्णः श्वेतः इति कथयन्ति । परन्तु यमुनायाः वर्णः कृष्णः वा श्यामः इति कथयन्ति । यमुनोत्रीयात्रा क्लिष्टतमा यात्रास्ति । यमुनानदी कालिन्दीपर्वतात् उद्भवति । यमुनोत्रीयात्रायाः मार्गे मार्कण्डेयर्षेः आश्रमः अस्ति । अनुमानमस्ति यत्, तत्र स्थित्वैव मार्कण्डेयर्षिः मार्कण्डेयपुराणम् अलिखत् ।
अस्मिन् मण्डले अन्यानि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – नेहरु इन्स्टिट्युट् ओफ माउण्टेनिंग्, विझ्डम् कोटेज्, गोबाण्ड् नेशनल् पार्क्, पुलोरा एक्वेशनस्, टिहरी शहीद स्मारक ।
{{Geographic location
|Centre = उत्तरकाशीमण्डलम्
|North = [[हिमाचलराज्यम्|हिमाचलराज्यं]], [[चीनदेशः]]
|South = [[देहरादूनमण्डलम्|देहरादूनमण्डलं]], [[पौरीगढवालमण्डलम्|पौरीगढवालमण्डलं]], [[रुद्रप्रयागमण्डलम्]]
|East = [[चमोलीमण्डलम्|चमोलीमण्डलं]], चीनदेशः
|West = [[देहरादूनमण्डलम्]]
 
{{उत्तराखण्डस्य मण्डलाःमण्डलानि}}
[[वर्गः:उत्तराखण्डस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/उत्तरकाशीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्