"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
| name = [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलम्]]
| native_name =Raigad District
| other_name = अमरावतीरायगड जिल्हा
| settlement_type = मण्डलम्
| image_skyline = MaharashtraRaigad.png
पङ्क्तिः २७:
| footnotes =
}}
‘’'रायगडमण्डलम्'’’’'रायगडमण्डलं''' ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्येमहाराष्ट्रराज्यस्य]] कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् । इदं मण्डलं समुद्रतटप्रदेशे स्थितानां पर्यटनस्थानानांस्थानानां हेतो:पर्यटनार्थं प्रसिद्धम् ।
 
 
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मित: अस्ति । अस्य मण्डलस्य पूर्वदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमदिशि अरबीसागरः, उत्तरदिशि [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणदिशि [[रत्नागिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मित: वार्षिकवृष्टिपातः भवति ।
मण्डलमिदं समुद्रतटप्रदेशे अस्ति अत: आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च दृश्यते ।
 
=== कृषि: ===
 
तण्डुल:, रागिका, ‘वरी’, ‘कोद्रा’, माष:, 'तूर्', अकोट:(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि उत्पाद्यन्ते । आम्रफलस्य, कदलीफलस्य, नारिकेलस्य चआम्रफल-कदली-नारिकेलफलानां फलोत्पादनमपिउत्पादनमपि भवत्यत्र ।
 
==जनसङ्ख्या==
पङ्क्तिः ४६:
अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनकारणेन ५ विभागेषु विभक्तानि -
 
१ 'अलिबाग[[अलिबाग्]]' - अलिबाग[[अलिबाग्]], पेण, मुरूड
२ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण
३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा
पङ्क्तिः ५२:
 
== लोकजीवनम् ==
 
६३.१७% जना: ग्रामीणभागे, ३६.८३% जना: नगरविभागे च निवसन्ति । ग्रामीणभागे कृषि:, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमा: सन्ति । जना: तेषु कार्यरता: । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहन्ति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृति: इति विशेषा: ।
 
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्