"रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
 
'''रायगडमण्डलं''' ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् । इदं मण्डलं समुद्रतटप्रदेशे स्थितानां स्थानानां पर्यटनार्थं प्रसिद्धम् ।
[[चित्रम्:Alibag_beachRaigd.jpg|thumb|right|200px|[[अलिबाग्रायगडदुर्ग:]] सागरतीरम्]]
 
[[चित्रम्:Alibag_beach.jpg|thumb|right|200px|[[अलिबाग्]] सागरतीरम्]]
 
'''रायगडमण्डलं''' ({{lang-mr|रायगड जिल्हा}}, {{lang-en|Raigad district}}) [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] कोङ्कणविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[अलिबाग्]] इति नगरम् । इदं मण्डलं समुद्रतटप्रदेशेसमुद्रतटेभ्य: स्थितानांतत्र स्थानानांविद्यमानेभ्य: पर्यटनार्थंस्थलेभ्यश्च प्रसिद्धम् अस्ति
 
==भौगोलिकम्==
 
रायगडमण्डलस्य विस्तारः ७१४८ च.कि.मी. मित: अस्ति । अस्य मण्डलस्य पूर्वदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], पश्चिमदिशि अरबीसागरः, उत्तरदिशि [[ठाणेमण्डलम्|ठाणेमण्डलं]], दक्षिणदिशि [[रत्नागिरिमण्डलम्रत्नगिरिमण्डलम्]] अस्ति । अस्मिन् मण्डले ३८८४ मि.मी. मित: वार्षिकवृष्टिपातः भवति ।
मण्डलमिदं समुद्रतटप्रदेशेसमुद्रतटे अस्ति अत: आर्द्रवातावरणं भवति । अस्मिन्मण्डले न्यूनतमं १६ अंश C मितम्, अधिकतमं ४० अंश C मितं तापमानं च दृश्यतेभवति
 
=== कृषि: ===
 
तण्डुल:, रागिका, ‘वरी’, ‘कोद्रा’, माष:, 'तूर्', अकोट:पूगीफलं(betel-nut), हरिद्रा, मरीचिका, इत्येतानि प्रमुखसस्योत्पादनानि मण्डलेऽस्मिन् उत्पाद्यन्ते । आम्रफलआम्र-कदली-नारिकेलफलानांनारिकेलफलानाम् उत्पादनमपि भवत्यत्र ।
 
==जनसङ्ख्या==
 
जनगणनानुगुणंरायगडमण्डलस्य जनसङ्ख्या(२०११) रायगडमण्डलस्य जनसङ्ख्या २६,३४,२०० अस्ति । अस्मिन् ११,१७,६२८ पुरुषा:, १३,४४,३४५ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ३६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ३६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३६% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ६०.४ % ।
 
== उपमण्डलानि ==
 
अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि मण्डलानि प्रशासनकारणेनप्रशासनसौकर्यार्थं विभागेषु विभक्तानि -
 
१ '[[अलिबाग्]]' - [[अलिबाग्]], पेण, मुरूड
२ 'पनवेल' - पनवेल, कर्जत, खालापूर, उरण
३ 'माणगाव' - माणगाव, सुधागड, रोहा, तळा
४ 'महाड' - महाड, श्रीवर्धन, म्हसाळा, पोलादपुर
 
== लोकजीवनम् ==
 
६३.१७% जना: ग्रामीणभागेग्रामेषु, ३६.८३% जना: नगरविभागेनगरेषु च निवसन्ति । ग्रामीणभागे कृषि:, कृषिसम्बन्धितानि कार्याणि एव प्रमुखजीविकारूपेण सन्ति । नगरभागे उद्यमा: सन्ति । जना: तेषु कार्यरता: । कोङ्कणविभागे स्थितमिदं मण्डलम् कोङ्कणीविशेषान् उद्वहन्तिउद्वहति । जनानां लघुगृहाणि, तेषां विशिष्टा संस्कृति:संस्कृतिश्च इतिअत्रस्थ विशेषाविशेष: ।
 
 
Line ५९ ⟶ ६४:
 
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति ।
*'[[रायगडदुर्ग:]]' :[[चित्रम्:Raigd.jpg|thumb|right|200px|[[रायगडदुर्ग:]]]]
[[मराठासाम्राज्यम्|मराठासाम्राज्यस्य]] महान् राजा शिवाजी रायगडदुर्गं निर्मापितवान् । तस्य साम्राज्यस्य एष: मुख्यः दुर्ग: आसीत् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीरूपेणराजधानीत्वेन आवासित: महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोह: अभवत् । एतस्मिन् दुर्गे महाराजस्य समाधि:, गङ्गासागरतडाग:, जगदीश्वरमन्दिरं च अस्ति ।
*'[[मुरूड-जञ्जिरा-दुर्ग:]]' :
यदा 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् एषः दुर्ग: । एष: जलदुर्ग: । ३५० वर्षाणि यावत् एष: दुर्ग अजेयः आसीत् । अत्रस्था: राजप्रासादराजप्रासादा:, गह्वरा: च एतानि वीक्षणीयस्थलानि ।
*'समुद्रतीराणि' :
- माण्डवा
- [[हरिहरेश्वरः]]
[[चित्रम्:Alibag_beach.jpg|thumb|right|200px|[[अलिबाग्]] सागरतीरम्]]
- नागाव
- काशीद
 
* 'मन्दिराणि'
- बल्लाळेश्वरगणपतिमन्दिरम्, पाली
Line ७६ ⟶ ८१:
- कनकेश्वरमन्दिरम्
- शिवथरघळ
 
* [[माथेरान्]] इति एकं गिरिधाम ।
 
"https://sa.wikipedia.org/wiki/रायगडमण्डलम्(महाराष्ट्रम्)" इत्यस्माद् प्रतिप्राप्तम्