"सातारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
[[चित्रम्:Ramdas२०.jpg|thumb|right|200px|शिवाजीमहाराजस्य गुरु: स्वामी रामदास: ]]
 
'''सातारामण्डलमसातारामण्डलं''' ({{lang-mr|सातारामण्डलम्}}, {{lang-en|Satara districtDistrict}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सातारा]] इति नगरम् ।
 
== भौगोलिकम् ==
 
सातारामण्डलस्य विस्तारः १०,४८० च.कि.मी. अस्ति । अस्य मण्डलस्य पूर्वदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], पश्चिमदिशि [[रत्नागिरिमण्डलम्]], उत्तरदिशि [[पुणेमण्डलम्|पुणेमण्डलं]], [[रायगडमण्डलम्(महाराष्ट्रम्)|रायगडमण्डलं]] च, दक्षिणदिशि [[साङ्गलीमण्डलम्|साङ्गलीमण्डलं]] अस्ति । अस्मिन् मण्डले १,४२६ मि.मी.वार्षिकवृष्टिपातः भवति । अत्र प्रवहन्त्य: प्रमुखनद्य: सन्ति [[कृष्णा]], कोयना, नीरा, वेण्णा, उरमोडी, तारळा, माणगङ्गा च । कृ
 
== जनसङ्ख्या ==
 
सातारामण्डलस्य जनसङ्ख्या(२०११) ३०,०३,७४१, अस्ति । अस्मिन् १५,१०,८४२ पुरुषा:, १४,९२,८९९ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २८७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी.२८७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ६.९३% आसीत् । अत्र पुं.-स्त्री. अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ८२.८७ % अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ५६:
* जावळी
* खण्डाळा
 
 
== प्राकृतिकवैशिष्ट्यानि ==
 
कृष्णा-कोयने प्रमुखनद्यौ । कृष्णानदी दक्षिणभारते प्रवहन्तीषु दीर्घनदीषु अन्यतमा । सातारामण्डलं प्राकृतिकवैशिष्ट्यै: पूर्णं, यथा उच्चपर्वतावल्य:, शैलप्रस्थानि, वनविभागा: च । सागरस्तरत: ४५०० पादोन्नतप्रदेश:पादोन्नतप्रदेशे स्थितमिदं मण्डलम् । तापमान-पर्जन्यमानदृष्ट्या विविधतापूर्ण: एष: प्रदेश: । अस्य मण्डलस्य पर्वतप्रदेशे बहव: प्रसिद्धा: दुर्गा: सन्ति ।
 
== कृष्युत्पादनम् ==
 
मण्डलेस्मिन् कृषि: इति प्रमुखोपजीविकासाधनम् । तण्डुल:, यवनाल:(ज्वारी‌), 'बाजरी', [[गोधूम:]], किण:(corn), स्ट्रोबेरी, चणक:, इक्षु:, कार्पास:, कलाय:, शिम्बी(घेवडा), सोयाबीन, आलुकम् इत्यादीनि अस्यमण्डलस्य प्रमुखसस्योत्पादनानि सन्ति
 
== लोकजीवनम् ==
 
मण्डलेस्मिन्मण्डलेऽस्मिन् ८१।०१८१.०१% जना: ग्रामीणक्षेत्रेग्रामेषु, १८।९९१८.९९% जना: नगरक्षेत्रेनगरेषु च निवसन्ति । मण्डलेस्मिन्मण्डलेऽस्मिन् १,७३९ ग्रामा:, १५ नगराणि च सन्ति । ग्रामीणक्षेत्रेग्रामेषु प्राय: सर्वे जना: कृषिव्यवसायसम्बन्धिकार्येकृषिव्यवसायसम्बन्धिकार्येषु रता: दृश्यन्ते । [[सातारा]], कराड, फलटण, वाई स्थानेषु उद्यमा: अधिका: सन्ति । मण्डलेस्मिन्मण्डलेऽस्मिन् बहूनि प्रेक्षणीयस्थलानि सन्ति अत: पर्यटनसम्बन्धिता: व्यवसाया: अपि प्रचलन्ति अत्र ।
[[चित्रम्:Raniलक्ष्मी.jpg|thumb|right|200px|राज्ञी लक्ष्मीबाई]]
 
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषानांव्यक्तिविशेषाणां कार्यस्थलम्कार्यस्थलं वा जन्मस्थलमस्ति सातारा मण्डलम् । यथा समर्थ: रामदास: स्वामी, रामशास्त्री प्रभुणे, प्रतापसिंह: महाराज, राज्ञी लक्ष्मीबाई, क्रान्तिसिंह: नाना पाटील, सावित्रीबाई फुले, यशवन्तराव चव्हाण, कर्मवीर: भाऊराव पाटील, राजमाता सुमित्राराजे भोसले, खाशाबा जाधव ।
 
==वीक्षणीयस्थलानि==
Line ८६ ⟶ ८५:
# वासोटा-दुर्ग:
# अजिंक्यतारा-दुर्ग:
# कास-सरोवरम्सरोवर:
# नटराजमन्दिरम्
# ठोसेघर
"https://sa.wikipedia.org/wiki/सातारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्