"बृहत्संहिता" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एष ग्रन्थः शताध्यायात्मकः-३९०० पद्यात्मकश्च विस्मयजनको विश्वकोशः । बृहत्संहिता नाम महान् समुच्चयः । संहिता नामान्यैः कृतानां ग्रन्थानां ग्रन्थभागानां वा संकलनम् । परन्तु बृहत्संहिता स्वोपज्ञम् । कदाचिच्च अन्यरचितानां ग्रन्थानां ग्रन्थभागानां वा अधमर्णत्वमत्र पाठकानां ज्ञायते । तादृशेषु प्रसंगेषु निः संकोचं परकृतीनामाधमर्ण्यमत्र सुविस्पष्ट मभिहितं ग्रन्थं कर्त्रा । अमुकभागस्य रचनार्थं माननीयोऽमुक इति स्पष्टं नामतः कीर्तयति ग्रन्थं कर्ता ।
 
रचनाकारोऽस्या बृहत्संहितायाः प्रसिध्दो ज्योतिर्विद् [[वराहमिहिरःवराहमिहिर:]] । धन्यजन्मनोऽस्य पृथिव्यामवतारः क्रि.श.५०५ ईसव्यामिति विदितम् पिताऽस्यादित्यदासः । रचना अदसीया इमाः -
:१. पञ्चसिध्दान्तिका ।
:२. बृहज्जातकम्
"https://sa.wikipedia.org/wiki/बृहत्संहिता" इत्यस्माद् प्रतिप्राप्तम्