"वाशिममण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
 
'''वाशिममण्डलम्''' (Washim district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[वाशिम]] इति नगरम् ।
[[चित्रम्:250px-ShriNarasimhaSaraswati.jpg|thumb|right|200px|नृसिंहसरस्वती-स्वामी]]
 
[[चित्रम्:Poharaadevi.jpg|thumb|right|200px|पोहरादेवी-मन्दिरम्]]
 
'''वाशिममण्डलम्वाशिममण्डलं''' ({{lang-mr|वाशिम जिल्हा}}, {{lang-en|Washim districtDistrict}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[वाशिम]] इतिइत्येतत् नगरम् ।
 
==भौगोलिकम्==
 
वाशिममण्डलस्य विस्तारः ५,१५० च.कि.मी मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[यवतमाळमण्डलम्|यवतमाळमण्डलं]], पश्चिमदिशि [[बुलढाणामण्डलम्]], उत्तरदिशि [[अकोलामण्डलम्|अकोलामण्डलं]], दक्षिणदिशि [[हिङ्गोलीमण्डलम्]] अस्ति । अस्मिन् मण्डले ७५० मि.मी.मितः वार्षिकवृष्टिपातः भवति । अत्र मुख्यनदी अस्ति अरुणावती ।
 
== इतिहास: ==
 
'वाशिम' 'वत्सगुल्म' इत्यनेन नाम्ना [[महाभारतम्|महाभारते]], वात्स्यायन-कामसूत्रे, [[पद्मपुराणम्|पद्मपुराणे]], [[काव्यमीमांसा|काव्यमीमांसायां]], वत्सगुल्ममाहात्म्ये च 'वाशिम' इत्येतन्नगरं 'वत्सगुल्म'नाम्ना उपलभ्यते । वत्सऋषे: अत्रस्थवास्तव्यम्वास्तव्यात् अनुसृत्य'वत्सगुल्म', तदपभ्रंश: 'वाशिम' इति अपभ्रष्टं नाम व्यवहारे रूढम् इति जनानाम् अभिप्राय: । वाकाटक-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानां आधिपत्यम् अत्रासीत् । अष्टादशे शतके वस्त्रोद्योगे [[वाशिम]] बहुविख्यातमासीत् । पुरातनस्यपुरा वाशिमपरिसर: बेरार-प्रान्तस्यप्रान्ते विभाजनंआसीत्, कृत्वायदा अकोलाबेरार-प्रान्तात् मण्डलस्य[[अकोलामण्डलम्|अकोलामण्डलस्य]] स्थापना जाताकृता तदा वाशिमपरिसर: अकोलामण्डले समाविष्ट: । अनन्तरम् [[अकोलामण्डलम्|अकोलामण्डलात्]] वाशिममण्डलस्य स्थापनावाशिममण्डलं जातापृथक्कृतम्
==जनसङ्ख्या==
 
वाशिममण्डलस्य जनसङ्ख्या(२०११) ११,९७,१६० अस्ति । अस्मिन् ६,२०,३०२ पुरुषा:, ५,७६,८५८ महिला: च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे २४४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २४४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२३% आसीत् । अत्र पुं-स्त्री- अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८३.२५ % अस्ति । ८२.३४% जना ग्रामीणक्षेत्रेग्रामेषु निवसन्ति, १७.६६% जना: नगरस्थानेनगरेषु निवसन्ति ।
 
[[चित्रम्:250px-ShriNarasimhaSaraswati.jpg|thumb|right|200px|नृसिंहसरस्वती-स्वामी]]
== कृषि: उद्यमाश्च ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति, जना: अपि धार्मिकाचरणे निमग्ना: दृश्यन्ते । स्थानिकोत्सवेषु, यात्रासु जना: सहभागिन: भवन्ति । मण्डलेऽस्मिन् ग्रामीणभागेषुग्रामेषु कृषि: प्रमुखोपजीविकासाधनम् । 'सोयाबीन', [[गोधूम:]], यवनाल: (ज्वारी), 'बाजरी', 'तूर', कार्पास: च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमा:, वस्त्रनिर्माणार्थं हस्तोद्यमा: च सन्ति । जनानाम् मध्यमस्तरीयजीवनशैली वर्तते ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि-
 
# कारञ्जा
# कारंजा
# मङ्गरुळपीर
# मंगरुळपीर
# मालेगाव
# रिसोड
# [[वाशिम]]
# वाशीम
# मानोरा
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति इत्यत: जना: धार्मिकाचरणे निमग्ना: । स्थानिकोत्सवेषु, यात्रासु च जना: सहभागिन: भवन्ति । जनानां मध्यमस्तरीयजीवनशैली वर्तते ।
 
==वीक्षणीयस्थलानि==
 
मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
[[चित्रम्:Poharaadevi.jpg|thumb|right|200px|पोहरादेवी-मन्दिरम्]]
 
*बालाजी-मंदिरम्मन्दिरम्
*श्रीक्षेत्रं पोहरादेवी
*पद्मतीर्थ-शिवमंदिरम्शिवमन्दिरम्
*अंतरीक्षअन्तरिक्ष-पार्श्वनाथ-जैनमंदिरम्जैनमन्दिरम्
*नृसिंहसरस्वती-स्वामी-मंदिरम्मन्दिरम्
*सखाराम-महाराज-मंदिरम्मन्दिरम्
*चामुण्डादेवीमन्दिरम्
*चामुंडा-देवीमन्दिरम्
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् बहूनि तीर्थस्थलानि सन्ति, जना: अपि धार्मिकाचरणे निमग्ना: दृश्यन्ते । स्थानिकोत्सवेषु, यात्रासु जना: सहभागिन: भवन्ति । मण्डलेऽस्मिन् ग्रामीणभागेषु कृषि: प्रमुखोपजीविकासाधनम् । सोयाबीन, गोधूम:, यवनाल: (ज्वारी), बाजरी, तूर, कार्पास: च प्रमुखकृष्युत्पादनानि सन्ति । प्रमुखनगरेषु तैलनिर्माणोद्यमा:, वस्त्रनिर्माणार्थं हस्तोद्यमा: च सन्ति । जनानाम् मध्यमस्तरीयजीवनशैली वर्तते ।
 
"https://sa.wikipedia.org/wiki/वाशिममण्डलम्" इत्यस्माद् प्रतिप्राप्तम्