"विकिपीडिया:स्वशिक्षा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<div style="border:2px solid #A3B1BF; padding:.5em 1em 1em 1em; border-top:none; background-color:#fff; color:#000"><noinclude>
[[चित्रम्:Wikipedia video tutorial-1-Editing-en.ogv|right|thumb|300px|विकिपीडियासम्पादनं कथम्: लघुसमीक्षा (आङ्ग्लभाषया)]]
==विकिपीडियायां लेखसम्पादनार्थंलेखसम्पादनाय स्वशिक्षाविभागे स्वागतम्==
[[विकिपीडिया]] बहुसदस्यानांबहूनां सम्मिलितसहयोगेनसहयोगेन निर्मितः कश्चन मुक्तः विश्वकोषः । भवानपि अत्र भवान् स्वीयं योगदानं सहजतया कर्तुम् अर्हति । विकिपीडियायां योगदानं कर्तुम्तदर्थम् इदं शिक्षणंशिक्षणम् सहकरोतिउपकरोतिअस्य पठनेन भवान् विकिपीडियायाः योगदाता भवितुम् अर्हति ।
 
विकिपीडियायाः लेखानां शैल्याःशैलीविषये विषये सामग्रीणांसामग्रीणाञ्च विषये च अयं पाठःअत्र मार्गदर्शनं ददातिप्राप्यते । विकिपीडियासमाजस्य नीतिनियमानां विषये च अत्र भवान् ज्ञास्यतिज्ञास्यते
अयं मूलभूतपाठः वर्तते । अत्र सूक्ष्मांशानां विस्तृतविवरणं न भवति । अधिकविवरणप्राप्तये अन्तस्सम्पर्कतन्तवः सहकुर्वन्ति ।
 
इदं प्राथमिकं शिक्षणम् । अत्र सूक्ष्मांशानां विवरणं न भवति ।
’प्रयोगपृष्ठम्’ इति यत् वर्तते तस्मिन् भवन्तः अभ्यासं कर्तुम् अर्हन्ति । अत्र दोषाः भवन्ति चेत् न कापि चिन्ता । यथेच्छं क्रीडितुम् अर्हन्ति ।
 
’प्रयोगपृष्ठम्’ इति यत्यद् वर्तते तस्मिन्तत्र भवन्तःअभ्यासः अभ्यासंकर्तुं कर्तुम् अर्हन्तिशक्यः । अत्र दोषाः भवन्ति चेत् न कापि चिन्ताबाधा अतः भवान् यथेच्छं क्रीडितुम्लेखितुम् अर्हन्तिअर्हति
अधुना लेखसम्पादनस्य अभ्यासं कुर्मः ।
 
अधुना लेखसम्पादनस्य अभ्यासंअभ्यासः कुर्मःभवतु
 
<div style="float:right; margin-top: 0.0em; margin-bottom:3px; background-color: #cee0f2; padding: .2em .6em; font-size: 130%; border:1px solid #A3B1BF;">'''अग्रे-''' '''[[विकिपीडिया:स्वशिक्षा/सम्पादनम्|आगच्छ सम्पादनं जानिमहे]]''' <span style="font-size: larger; font-weight: bold;">→</span>
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वशिक्षा" इत्यस्माद् प्रतिप्राप्तम्