"राफेल् नडाल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox tennis biography <!-- PLEASE DON'T FORGET TO PLACE THE RELATED DATE IN THE "UPDATED" PARAMETER BELOW AFTER EACH UPDATE, THANKS -->
|name = Rafael Nadal
|fullname = Rafael Nadal Parera
|image= Nadal Japan Open 2011.jpg
|caption = Rafael Nadal in 2011
|country = {{flagicon|Spain}} Spain
|residence = [[Manacor]], Balearic Islands, Spain
|coach = [[Toni Nadal]]
|birth_date = {{Birth date and age|df=yes|1986|6|3}}
|birth_place = [[Manacor]], Balearic Islands, Spain
|height = 1.85 m (6&nbsp;ft 1&nbsp;in)
|weight = {{convert|85|kg|lb st|abbr=on}}
|turnedpro = 2001
|plays = Left-handed (two-handed backhand)
|careerprizemoney = [[Euro|€]] 47,270,334
*<small>&nbsp;[[ATP World Tour records#Prize money leaders|2nd&nbsp;all-time&nbsp;leader&nbsp;in&nbsp;earnings]]</small>
|website = [http://www.rafaelnadal.com/ rafaelnadal.com]
|singlesrecord = 658–129 (83.61%)
|singlestitles = 60
|currentsinglesranking = No. '''1''' (18 November 2013)
|highestsinglesranking = No. '''1''' (18 August 2008)
|AustralianOpenresult = '''W''' ([[2009 Australian Open – Men's Singles|2009]])
|FrenchOpenresult = '''W''' ([[2005 French Open – Men's Singles|2005]], [[2006 French Open – Men's Singles|2006]], [[2007 French Open – Men's Singles|2007]], [[2008 French Open – Men's Singles|2008]], [[2010 French Open – Men's Singles|2010]], [[2011 French Open – Men's Singles|2011]], [[2012 French Open – Men's Singles|2012]], [[2013 French Open – Men's Singles|2013]])
|Wimbledonresult = '''W''' ([[2008 Wimbledon Championships – Men's Singles|2008]], [[2010 Wimbledon Championships – Men's Singles|2010]])
|USOpenresult = '''W''' ([[2010 US Open – Men's Singles|2010]], [[2013 US Open – Men's Singles|2013]])
|Othertournaments = Yes
|MastersCupresult = F ([[2010 ATP World Tour Finals – Singles|2010]], [[2013 ATP World Tour Finals – Singles|2013]])
|Olympicsresult = [[File:Gold medal.svg|20px]] '''Gold Medal''' ([[Tennis at the 2008 Summer Olympics – Men's singles|2008]])
|doublesrecord = 103–60
|doublestitles = 8
|currentdoublesranking = No. 404 (29 July 2013)<ref>{{cite web|url=http://www.atpworldtour.com/Rankings/Doubles.aspx |title=ATP World Tour – Doubles Rankings |accessdate=19 March 2012 |work=ATP Tour }}</ref>
|highestdoublesranking = No. 26 (8 August 2005)
|grandslamsdoublesresults = yes
|AustralianOpenDoublesresult = 3R ([[2004 Australian Open – Men's Doubles|2004]], [[2005 Australian Open – Men's Doubles|2005]])
|WimbledonDoublesresult = 2R ([[2005 Wimbledon Championships – Men's Doubles|2005]])
|USOpenDoublesresult = SF ([[2004 US Open – Men's Doubles|2004]])
|Team=yes
|DavisCupresult = '''W''' (2004, 2008, 2009, 2011)
|updated = 29 Nov 2013
}}
 
 
'''राफेल् नडाल्''' इति ख्यातः टेन्निस् क्रीडान्नुः १९८६ तमे वर्षे जून् त्रुतीय दिनाङ्के जन्म लेभे।सः स्पेन् देशस्य वृत्तिनिरतानां टेन्निस् क्रीडालूनां सङ्घद्वा जगतः द्वितीय श्रेयाङ्कितो वर्तते।सार्वकालिक श्रेष्ठक्रीडालुषु अन्यतमः एषः। मृदङ्कणे एतस्य यशस्विता एतस्मै "मृदङ्कणसार्वभौम" इति ख्यातिं आनयत्। अतः कृत्वैव एषः "सार्थकालिक श्रेष्ठमृदङ्कण क्रीडालुः" इति तत् क्षेत्रे श्रेष्ठः मन्यन्ते।
 
Line १८ ⟶ ६०:
 
सप्तगश् वर्ष एव रोजर् फेडरर् उपरि (तयोर्मधे प्रथमवारं क्रीडाप्राचलत्) जयं स्म्पाध्य,बोरिस् बेकर् अनन्तरं वेम्बलडन् तृतीयं ध्यदृं प्रविष्टवति अति कनीयः क्रीडालुरभवत्। तस्य अष्टादशे वयसि स्पेन् देशः जूनियर् डेविस् कप् सरण्यां,अमेरिका देशगणस्य उपरि स्वस्य द्वितीयए,अन्तिमे च रवेले(डेविस् कप् सरण्याः ऐ.टि.पि. कनीयसां सरणिषु)जयं प्राप्तुं सहकारं दत्तवान्। नवदशे वर्षे,नडाल् तस्य प्रथमायां फ्रेञ्चमुक्त टेन्निस् स्पर्धायामेव जयं संप्राप्य विंशति वषैभ्यः न केनापि साधितं विक्रममसाध्यत्। रोलाण्ड मारोस् मध्ये एवमेव क्रीडन् चतुर्वारं तां प्रशस्तिं लब्धवान् सः। २००३ तमे वर्षे सः ऐ.टि.पि. वर्षस्यनूतनागन्तृषु श्रेष्ठः इति प्रशस्तिमभजत। जितानि सर्वामपि पुरस्कारवस्तूनि एषः सन्दस्य स्वाभ्यासं अनुवर्तितवान्।
 
==टिप्पणी==
{{reflist}}
 
[[वर्गः:स्पेन्-देशस्य क्रीडापटवः]]
"https://sa.wikipedia.org/wiki/राफेल्_नडाल्" इत्यस्माद् प्रतिप्राप्तम्