"विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३:
{{TOCright}}
विकिपीडियायां सम्पादनावसरे केचन अंशाः अस्माभिः स्मर्तव्याः ।<br />
==लेखस्य विषयसम्बद्धाः नियमाः<br />==
===निष्पक्षपातदृष्टिः===
ताटस्थदृष्टिः<br />
 
 
ताटस्थदृष्ट्या लेखनिर्माणं [[विकिपीडिया:स्तम्भपञ्चकम्|स्तम्भपञ्चकेषु]] अन्यतमं विद्यते येषां मूलभूतसूत्राणाम् आधारेण विकिपीडिया कार्यप्रवृत्ता अस्ति । अयं नियमः निर्दिशति यत् प्रकरणसम्बद्धान् सर्वान् अपि प्रमुखान् अभिप्रायान् वयम् अङ्गीकरिष्यामः । एकस्यैव अभिप्रायस्य प्रस्तुतिं विना वयं सर्वान् अपि सङ्गतान् अभिप्रायान् निर्णयदृष्टिं विना उपस्थापयामः । अस्माकं लक्ष्यं विषयप्रस्तावमात्रं न तु अभिप्रायारोपणम् । अस्माकं नियमः इदं '''न''' वदति यत् अस्माकं लेखः १००% ’सत्ययुतम्’ एव स्यादिति, यतः कस्मिन्नपि प्रकरणे विभिन्नाभिप्रायवन्तः सर्वे अपि चिन्तयन्ति यत् तेषामेव अभिप्रायः ’साधुः’ इति ।
"https://sa.wikipedia.org/wiki/विकिपीडिया:स्वशिक्षा/अवधेयम्" इत्यस्माद् प्रतिप्राप्तम्