"पौडीगढवालमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः ७१:
=== कण्वाश्रमः ===
 
मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश (१४) कि.मी. दूरेऽस्ति । पौराणिककथानुसारं [[विश्वामित्र]]र्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः [[इन्द्रः]] [[विश्वामित्र]]स्य घोरतपसा भितो जातः । [[विश्वामित्र]]र्षेः तपः भग्नाय [[इन्द्रः]] मेनकानामिकां अप्सरसं प्रैषयत् । [[विश्वामित्र]]र्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति [[इन्द्रः]] शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या [[शकुन्तकाशकुन्‍तला]] नाम्ना विख्यातास्ति । सा [[शकुन्तलाशकुन्‍तला]] हस्तिनापुरस्य राज्ञा सह परिणयति (marry) । तयोः बालकः [[भरतमुनिः|भरतः]] जातः । तस्य [[भरतमुनिः|भरतस्य]] नाम्नैवास्माकं देशस्य नाम [[भारत]]वर्षमिति ।
 
{{Geographic location
"https://sa.wikipedia.org/wiki/पौडीगढवालमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्