"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
 
'''औरङ्गाबादमण्डलम्''' ({{lang-mr|औरंगाबाद जिल्हा}}, {{lang-en|Aurangabad District}}) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[औरङ्गाबाद् (महाराष्ट्रम्)]] इति नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगप्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे वैश्विकविभवस्थाने(World Heritage Sights) स्त: ।
[[Image:Bibika.jpg|thumb|right|300px|बीबी का मक्बरा]]
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]
==भौगोलिकम्==
 
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
औरंगाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादया: पर्वतावल्य: सन्ति ।
 
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
==कृषि-उद्यमा:==
 
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुला:, गोधूमा:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रं प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकाया: निर्माणकार्यम् ।]]
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]
 
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
 
'''औरङ्गाबादमण्डलम्औरङ्गाबादमण्डलं''' ({{lang-mr|औरंगाबादऔरङ्गाबाद जिल्हा}}, {{lang-en|Aurangabad District}}) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रंकेन्द्रम् [[औरङ्गाबाद् (महाराष्ट्रम्)]] इति नगरम्इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगप्रसिद्धानिजगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे वैश्विकविभवस्थानेविश्वपरम्परास्थाने (World Heritage SightsSites) स्त: ।
 
==भौगोलिकम्==
 
औरंगाबादमण्डलस्यऔरङ्गाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्|अहमदनगरमण्डलं]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्त: ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयाइत्यादय: पर्वतावल्य: सन्ति ।
 
==कृषि: उद्यमाश्च==
 
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । यवनाल:(ज्वारी), कार्पास:, बाजरी, तण्डुलातण्डुल:, गोधूमागोधूम:, इक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्जम्बीरं, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । ऊर्णा, कार्पास: इत्येताभ्यां सम्बन्धितासम्बद्धा: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू-वस्त्रनिर्माणोद्यमा: सन्ति अत्र । 'पैठणी' नामक: शाटिकाप्रकार: अपि आमहारष्ट्रं प्रसिद्ध: । पैठणीनिर्माणोद्योगा'पैठणी'निर्माणोद्यमा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, 'बिअर्', 'व्हिस्की' पेयप्रकारनिर्माणोद्यमा: अत्र प्रचलन्ति ।
 
==जनसङ्ख्या==
 
औरङ्गाबादमण्डलस्य जनसङ्ख्या(२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जना: ग्रामीणभागेग्रामेषु निवसन्ति ।
 
== ऐतिहासिकं किञ्चित् ==
== ऐतिहासिकम् ==
 
एवं हि कथ्यते यत् [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादनगरं]] मलिक अम्बर इत्यनेन आवासितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंश:|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् अत्र । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां वास्तूनांस्थापत्यकलानुगुणं नैकानां भवनानां निर्माणं जातम्कृतम् इति ज्ञायते । बहूनि ऐतिहासिक-वास्तूनिऐतिहासिकभवनानि सन्त्यत्र ।
 
==उपमण्डलानि==
Line ७० ⟶ ७८:
 
९.पैठण
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
 
==वीक्षणीयस्थलानि==
Line ७८ ⟶ ८५:
=== [[अजिण्ठा-वेरूळ]]===
 
* औरङ्गाबाद[[औरङ्गाबाद् नगरात्(महाराष्ट्रम्)|औरङ्गाबाद]]-त: ९९ कि.मी. दूरंदूरे सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था:अत्रस्थेषु ३० गह्वराणांगह्वरेषु तक्षणं कृत्वा बौद्धभिक्षुजनानांबौद्धभिक्षूणां निवास-अध्ययनस्थानानि इत्युक्तेअर्थात् चैत्या: निर्मितातक्षिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरिभित्तिकासु चित्राणि आरेखितानि सन्ति । बहव:बहूनि तक्षीकृत्य-निर्मितानिसुन्दराणि सुन्दराणितक्षितानि लयनानि सन्ति । [[जैन]]-[[बौद्धदर्शनम्|बौद्ध]]-[[हिन्दु]]-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । ख्रिस्ताब्दस्यक्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
* वेरूळ इति ग्राम: औरङ्गाबादनगरात्[[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]-त: ३० कि.मी. यावत् दूरम्दूरे अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । ख्रिस्ताब्दस्यक्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैवअस्मिन्नेव षोडषलयनेलयनसमूहे अन्तर्भवति ।
 
एतेषां लयनानां वैशिष्ट्यंवैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलासुअखण्डशिलाभ्य: निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि पाषाणशिल्पिभि: महता कौशलेन कृतानिएतानि लयनानि कृतानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. यावत् दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयने अन्तर्भवति ।
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
एतेषां लयनानां वैशिष्ट्यं यत् एतानि अखण्डशिलासु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि पाषाणशिल्पिभि: महता कौशलेन कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।
 
* देवगिरी तथा दौलताबाददौलताबाद् भुईकोट कोट:<br>
* खुलताबाद - औरङ्गजेब इत्यस्य 'कबर'-समाधिस्थलम्<br>
* बीबी का मक्बरा <br>
* घृष्णेश्वर-मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम् <br>
* पैठण इतिपैठणनामकं सन्त-एकनाथस्य जन्मस्थलम् <br>
* जायकवाडी-जलबन्ध: <br>
* औरङ्गाबाद-गह्वरा: <br>
* भोसले गढी <br>
१०* चान्द मिनार <br>
 
==बाह्यसम्पर्कतन्तु:==
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्