"नान्देडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
[[Image:Sachkhand.jpg|right|400px|'''सचखण्डगुरुद्वारा''']]
 
[[चित्रम्:रेणुकामाता.jpg|thumb|right|200px|देवी रेणुका]]
'''नान्देडमण्डलं'''({{lang-mr|नान्देड जिल्हा}}, {{lang-en|Nanded District}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नान्देड]] इति नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिक्खसंप्रदायिनां स्थानार्थं प्रसिद्धम् ।
 
[[चित्रम्:SidhheshwarTempleHottal.jpg|thumb|right|200px|सिद्धेश्वर मन्दिरम्]]
[[Image:Sachkhand.jpg|right|400px|'''सचखण्डगुरुद्वारा''']]
 
[[चित्रम्:Kandhar gad.jpg|thumb|right|200px|कन्धार गड:]]
 
'''नान्देडमण्डलं''' ({{lang-mr|नान्देड जिल्हा}}, {{lang-en|Nanded District}}) [[महाराष्ट्र]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[नान्देड]] इति नगरम्इत्येतन्नगरम् | मण्डलमिदं 'नान्देड गुरुद्वारा' इति सिक्खसंप्रदायिनांसिक्खसम्प्रदायिनां स्थानार्थं प्रसिद्धम् ।
 
== इतिहास: ==
 
[[महाराष्ट्र|महाराष्ट्र]]राज्यस्य मराठवाडा-विभागे स्थितम्, ऐतिहासिकदृष्ट्याऽपि महत्त्वपूर्णं मण्डलमिदम् । महिमभट्टस्य 'लिळाचरित्रम्', इत्यस्मिन् ग्रन्थे नान्देडविभागस्य उल्लेख: लभ्यते । नान्देडविभागपरिसरे सातवाहन-[[चालुक्यवंशः|चालुक्य]]-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-देवगिरियादव-बहामनीराजानाम् आधिपत्यमासीत् । यदा [[औरङ्गजेबः|औरङ्गजेब]] दख्खनाधिपत्ये आसीत् तदा नान्देडप्रदेशस्य अपि समावेश: आसीत् तस्मिन् । अनन्तरं परिसरोऽयं 'तेलङ्गणतेलङ्गाणा'विभागे समाविष्ट: जात: । [[औरङ्गजेबः|औरङ्गजेब]] इत्यस्य मृत्यो: अनन्तरं तस्य औरङ्गजेब-पुत्रेण सह '[[गुरुगोविन्दसिंहः]]'- सिक्खपन्थीयानां दशम: गुरू: [[गुरुगोविन्दसिंहः]] अत्र आगत्य निवासं कृतवान् । तदा स: अत्रत्यानांअत्रस्थानां सिक्खसम्प्रदायिनां मार्गदर्शनं कृतवान्, स: तस्य जीवनस्य अन्तिमकाले नान्देडमण्डले आसीत् अस्य स्मृत्यर्थं नान्देडस्थाने गुरुद्वाराणां निर्माणं जातम् । तदनन्तरम् अयं प्रदेश: हैद्राबादहैदराबाद-संस्थाने समाविष्ट: । स्वातन्त्र्योत्तर-काले [[महाराष्ट्र]]राज्ये मण्डलत्वेन इदं समाविष्टम् ।
 
==भौगोलिकम्==
 
नान्देडमण्डलस्य विस्तारः १०,४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्यं]], पश्चिमदिशि [[लातूरमण्डलम्|लातूरमण्डलं]], [[परभणीमण्डलम्|परभणीमण्डलं]] च, उत्तरदिशि [[यवतमाळमण्डलम्|यवतमाळमण्डलं]], दक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अस्मिन् मण्डले ९५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले मुख्य नदी [[गोदावरी नदी]] अस्ति । मण्डलस्य उत्तर-ईशान्यभागयो: सातमाळपर्वतावलि:, मुदखेड उपशैला: सन्ति ।
 
=== कृष्युत्पादनम् ===
 
आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्यपद्धतिसस्योत्पादनपद्धति: अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनाल:(ज्वारी), कार्पास:, सोयाबीन, 'तूर', माष:, कलाय:, 'करडई', शमा(जवस), मुद्ग:, मरीचिका, कदलीफलम्, इक्षु: इत्यादीनि इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूम:, चणक:, यवनाल: (ज्वारी), 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वन-पर्वतीयप्रदेशेवनपूरितपर्वतेषु शाकोटकवृक्षा:(साग), इक्षुवंशवृक्ष:(bamboo) च सन्ति । बीडमण्डलेऽपि कृषि: वर्षाजलोपरि अवलम्बिताऽस्तिवृष्ट्यअवलम्बिताऽस्ति
[[चित्रम्:रेणुकामाता.jpg|thumb|right|200px|देवी रेणुका]]
 
आमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्यपद्धति: अस्ति तथैव अत्रापि । खरीप-ऋतौ यवनाल:(ज्वारी), कार्पास:, सोयाबीन, तूर, माष:, कलाय:, करडई, शमा(जवस), मुद्ग:, मरीचिका, कदलीफलम्, इक्षु: इत्यादीनि इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूम:, चणक:, ज्वारी, 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वन-पर्वतीयप्रदेशे शाकोटकवृक्षा:(साग), इक्षु: च सन्ति । बीडमण्डलेऽपि कृषि: वर्षाजलोपरि अवलम्बिताऽस्ति ।
 
==जनसङ्ख्या==
 
नान्देडमण्डलस्य जनसङ्ख्या(२०११) ३३,६१,२९२ अस्ति । अस्मिन् १७,३०,०७५ पुरुषा: १६,३१,२१७ महिला: सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ७५.४५% अस्ति ।
 
 
 
==उपमण्डलानि==
Line ५७ ⟶ ५८:
 
१ अर्धापूर
 
२ भोकर
 
३ बिलोली
 
४ देगलूर
 
५ धर्माबाद
 
६ हदगाव
 
७ हिमायतनगर
 
८ कन्धार
 
९ किनवट
 
१० लोहा
 
११ माहूर
 
१२ मुदखेड
 
[[चित्रम्:SidhheshwarTempleHottal.jpg|thumb|right|200px|सिद्धेश्वर मन्दिरम्]]
 
१३ मुखेड
 
१४ [[नान्देड]]
 
१५ नायगाव(खैरगाव)
 
१६ उमरी
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् ७३% जना: ग्रामीणक्षेत्रेग्रामेषु निवसन्ति । तेषां उपजीविकासाधनं कृषिसम्बन्धितानिकृषिसम्बद्धानि कार्याणि एव अस्ति । उद्यमानां विकास: न्यून: अस्ति ।
मण्डलजना: [[मराठी]], -[[ऊर्दूउर्दू]], -[[तेलुगु]], -वञ्जारी-भाषा: वदन्तिभाषन्तेनान्देडनान्देडमण्डले इत्यत्र इतिहासमण्डलानिइतिहास-गणा:, चित्रशाला:, गायन-वादनविद्यालया:, संस्कृतपाठशाला:, नैका: शिक्षणसंस्था:, नाट्यसङ्घा:, महिलासङ्घा: च इत्यादयाइत्यादय: सांस्कृतिकसंस्था: कार्यरता: सन्ति । अत्रस्था: जना: उत्सवप्रिया: सन्ति ।
 
== व्यक्तिविशेषा: ==
 
मण्डलेऽस्मिन् नैका: विभूतय: अभवन् । यथा – [[गुरुगोविन्दसिंहः]] तस्यय: स्वस्य जीवनस्य अन्तिमकालम् अत्र यापितवान् । श्रीमत: वामन पण्डित अस्यइत्यस्य जन्मस्थानमस्ति मण्डलमिदंमण्डलमिदम्
 
== वीक्षणीयस्थानानि ==
Line १०५ ⟶ ९०:
* उष्णजलकुण्डानि, उङ्केश्वर
* कन्धार-दुर्ग:
* सिद्धेश्वरमन्दिरम्, देगलूर्देगलूर, होट्ट्ल
 
[[चित्रम्:Kandhar gad.jpg|thumb|right|200px|कन्धार गड:]]
 
* दुर्ग:, नान्देडनगरम्
* शिवमन्दिरम्, मुदखेड
* अपरम्पार-स्वामिन: समाधिस्थलम्, मुदखेड
* जलसिंचनजलसिञ्चन-प्रकल्प:, शङ्करसागर-जलाशय:, असरजन
* केशवराज-मठ
* बारालिङ्ग-मन्दिरम्,
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/नान्देडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्