"अयादिसन्धिः" इत्यस्य संस्करणे भेदः

सन्धिः स्वरसन्धिः अयादिसन्धि/यान्तावान्तादेशसन्धिः
 
No edit summary
पङ्क्तिः १:
[[सन्धि]]''स्वरसन्धिः''
'''१.अयादिः सन्धिः(अय् आय् अव् आव्आ'''व्)
1. ए + स्वरः=अय्
2. ऐ + स्वरः=आय्
पङ्क्तिः ६:
4. औ + स्वरः=आव्
एकारस्य स्थाने अय् ऐकारस्य स्थाने आय् ओकारस्य स्थाने अव् औकारस्य स्थाने आव् च क्रमेण आदेशाःभवन्ति ।
 
ने +अनम्= न् + ए + अनम्
न् + अय् + अनम्
नयनम्
नै + इका= न् +ऐ +इका
न् + आय् +इका
नायिका
भो +अनम् = भ् +ओ + अनम्
भ् +अव् +अनम्
भवनम्
भौ +उकः =भ् +औ +उकः
भ् + आव् + उकः
भावुकः
 
उदाहरणानि
1.शयनम्= शे +अनम्
"https://sa.wikipedia.org/wiki/अयादिसन्धिः" इत्यस्माद् प्रतिप्राप्तम्