"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३१:
 
==='''भासर्वज्ञः'''===
न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्यानवमशताब्दीति स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैवजयन्तभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्याअष्टम-शताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचनासुप्रसिद्धरचना '''न्यायसारः''' इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश गङ्गेश-उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् । <br />
 
==='''उदयनाचार्यः'''===
न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्थाग्रन्थाः रचितारचिताः यतोहियतः अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।<br />
 
==='''गङ्गेश उपाध्यायः'''===
आचार्यो गङ्गेश -उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । '''तत्त्वचिन्तामणितत्त्वचिन्तामणिः''' रीत्याख्योइत्याख्यो ग्रन्थः गङ्गेश -उपाध्यायस्य कालजयीकालजया कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश -उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्यनव्यन्यायस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश -उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश -उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।
 
गङ्गेश -उपाध्यायस्य अनन्तरं न्यायशास्त्रस्य क्षेत्रे ह्रासस्य युगो जायते । अस्मिन् युगे गङ्गेश -उपाध्यायस्य पुत्रेण वर्धमान -उपाध्यायेन कुसुमाञ्जलिं चिन्तामणिं न्यायलीलावतीं च विषयीकृत्य आलोकटीका विरचिता । पक्षधरमिश्रेण आलोकटीकाया विस्तारो विहितः । पक्षपरस्य शिष्येण रुद्रदत्तमिश्रेण कुसुमाञ्जलिप्रकाशं तत्त्वचिन्तामणिं चाधिकृत्य प्रकाशटीका विरचिता ।<br />
 
पञ्चदशशताब्द्यां न्यायशास्त्रस्य प्रसारः बङ्गालप्रदेशोऽपिबङ्गालप्रदेशॆ अपि अभवत् । बङ्गालीयविदुषां नव्यन्यायस्य क्षेत्रे अविस्मरणीयं योगदानमस्ति अतः तेषां कालः '''नव्यन्यायस्य स्वर्णयुग''' नाम्ना प्रसिद्धिमभजत । षोडशशताब्द्याः आरम्भे वासुदेव-सार्वभौमः नव्यन्यायस्य सुप्रसिद्धः आचार्योऽभवत् । अस्य शिष्यैः रघुनाथ-रघुनन्दन-कृष्णानन्दप्रभृतिभिः नव्यन्यायस्य पर्याप्तं प्रचारः प्रसारश्च विहितौ ।<br />
 
==='''रघुनाथशिरोमणिः'''===
अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिःशिरोमणिरित्युपाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।<br />
 
==='''मथुरानाथ तर्कवागीशः'''===
मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी- टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनीगूढार्थ-प्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।<br />
 
==='''जगदीशभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दीसप्तदशी शताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।<br />
 
==='''गदाधरभट्टाचार्यः'''===
रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्थास्वतन्त्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद्द्विपञ्चाशतः ग्रन्थानां रचना विहिता इति। व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम्सञ्जातं तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।<br />
 
==नव्यन्यायः==
न्यायदर्शनं द्विविधम् । प्राचीनन्यायः नव्यन्यायः इति । नव्यन्यायस्य विवरणम् अत्र विद्यते ।<br />
'''द्रव्यं गुणस्तथाकर्म सामान्यं सविशेषकम्।'''<br />
'''समवायस्तथाभावः पदर्थाःपदार्थाः सप्तकीर्तिताः॥'''<br />
अनया कारिकया ज्ञायते सप्तपदार्थाः सन्ति इति । अत्र कश्चन प्रश्नः, शक्तिसादृश्याद्याः अतिरिक्ताः पदार्थाः सन्ति इत्यतः सप्तैव पदार्थाः कथम् ? तत्तत्पदार्थनिष्ठशक्तीनां तत्तत्पदार्थेष्वन्तर्भाव इति नास्ति शक्तिरतिरिक्तः कश्चित् पदार्थः । एवं सादृश्यं हि नाम तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, यथा- ’चन्द्रवन्मुखम्’ इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताऽह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम् । एवञ्च भिन्नत्वं= भेदः, तस्य अन्योन्याभावे अन्तर्भावः । आह्लादकत्वस्य सुखरूपत्वेन गुणान्तर्भावः । एतदाद्यतिरिक्तस्य च सादृश्यस्याऽभावात्सादृश्यस्याभावात् न पदार्थान्तरत्वमिति दिक् ।
 
===पदार्थाः===
पङ्क्तिः १७२:
 
====द्रव्याणि====
न्यायनये नव (९) द्रव्याणि उक्तानि । अत्र पूर्वपक्षिणां मिमांसकानांमीमांसकानां प्रश्नः, तमसः दशमद्रव्यत्वमाशङ्क्यदशमद्रव्यत्वम् आशङ्क्य कथं नवैव इति ?
अयमत्र पूर्वपक्षसङ्ग्रहः-<br />
'''तमः खलु चलं नीलं परापरविभागवत् ।'''<br />
'''प्रसिद्धद्रव्यवैधर्म्यात् नवभ्यो भेत्तुमर्हति ॥''' इति चेत्, <br>
तमो आलोकाभावः एव । अतः अस्य अभावे अन्तर्भावः इति । अत्र कारिकाया एवं निरूपितम् अस्ति तमसो दशमद्रयंदशमद्रव्यत्वं न इति, तद्यथा-<br />
'''आलोकाभाव एवेदं तमो द्रव्यं न तु स्वयम् ।'''<br />
'''नील-क्रिया-प्रतीतिस्तु भ्रान्तिरेव हि मन्यताम् ॥''' इति<br />
 
{| class="wikitable"
पङ्क्तिः २१८:
*अपरम्
 
====वेशेषःविशेषः====
*विशेषाः अनन्ताः ।
 
पङ्क्तिः २८४:
|राष्ट्रियसंस्कृतविद्यापीठम्<br>http://www.rsvidyapeetha.ac.in ||[[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशः]]|| तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
|-
| श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् <br>http://www.slbsrsv.ac.in || [[देहली]]|| बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव्नव देहली -११००१६
|}
 
==आधाराः==
==अधाराः==
 
 
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्