"भारतीयमासाः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
एकस्मिन् वर्षे १२मासाः भवन्ति । मासस्वयस्यमासद्वयस्य एकः ऋतुः सम्भवतिभवति । ऋतुः नमनाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् अधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..
:* [[चैत्रमासः]]
:* [[वैशाखमासः]]
"https://sa.wikipedia.org/wiki/भारतीयमासाः" इत्यस्माद् प्रतिप्राप्तम्