"धुळेमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''धुळे मण्डलम्''' (Dhule district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[धुळे]] नगरम् |
 
{{Infobox settlement
| name = धुळेमण्डलम्
| native_name =Dhule District
| other_name = धुळे जिल्हा
| native_name_lang =
| other_name settlement_type = मण्डलम्
| nickname image_skyline = MaharashtraDhule.png
| settlement_typeimage_alt = मण्डलम्
| pushpin_map_captionimage_caption = '''महाराष्ट्रराज्ये चन्द्रपुरमण्डलम्धुळेमण्डलम्''
| image_skyline = MaharashtraDhule.png
| image_alt =
| image_caption =
| pushpin_map = India Maharashtra
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = महाराष्ट्रराज्ये चन्द्रपुरमण्डलम्
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = महाराष्ट्रम्[[धुळेमण्डलम्]]
| seat_type = Headquarters
| subdivision_type2 = उपमण्डलानि
| seat = धुळे
| subdivision_name2 = १ धुळे उपविभाग: - [[धुळे]], साक्री २ शिरपुर उपविभाग: - शिरपूर, सिन्दखेडा
| subdivision_type3 = विस्तारः
| subdivision_name3 =८,०६३च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 =२०,४८,७८१
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| unit_pref = Metric
| area_footnotesleader_name =
| area_ranktimezone1 = भारतीयमानसमयः(IST)
| area_total_km2utc_offset1 = 8063+५:३०
| elevation_footnotes =
| elevation_m =
| population_total = 1707947
| population_as_of = २०११
| population_rank =
| population_density_km2 = 155
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = मराठि
| postal_code_type =
| postal_code =
| registration_plate =
| website = http://dhule.nic.in
| footnotes =
}}
'''धुळेमण्डलम्''' ({{lang-mr|धुळे जिल्हा}}, {{lang-en|Dhule District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[धुळे]] । [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] उत्तरदिशि मण्डलमिदं विद्यते । 'खानदेश' इति महाराष्ट्रविभागेषु अन्यतमम् इदं मण्डलम् ।
 
 
[[Image:Dhule Laling.jpg|thumb]]
Line ५४ ⟶ ३३:
==भौगोलिकम्==
 
धुळेमण्डलस्य विस्तारः ८,०६३ चतुरस्रकिलोमीटर्मितः अस्ति । वायव्यदिशि [[नन्दुरबारमण्डलम्|नन्दुरबारमण्डलं]], दक्षिणदिशि [[नाशिकमण्डलम्|नाशिकमण्डलं]], पूर्वदिशि [[जळगावमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्]] अस्ति । मण्डलेऽस्मिन् [[तापी]], पाञ्झरा, अरुणावती, कान, आरु च प्रमुखनद्य: प्रवहन्ति । मण्डलेऽस्मिन् सामान्यत: उष्ण-शुष्कवातावरणं वर्तते । मण्डलेऽस्मिन् ५९२ मिल्लिमीटर् मित: वार्षिकवृष्टिपात: भवति ।
धुळेमण्डलस्य विस्तारः ८,०६३ चतुरस्रकिलोमीटर्मितः अस्ति ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् धुळेमण्डलस्य जनसङ्ख्या(२०११) २०,४८,७८१ अस्ति । अत्र १०,५५,६६९ पुरुषाः ९,९२,११२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे २१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९।९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४१ अस्ति । अत्र साक्षरता ७४.६१% अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
जोर्वे, नेवासे, दायमाबाद्, बहाळ, प्रकाशे इत्यतेषु स्थानेषु अभवन् उत्खननेषु ज्ञायते यत् अस्मिन् परिसरे 'ताम्रपाषाण'कालत: मानवा: निवासं कुर्वन्ति । मण्डलेऽस्मिन् सातवाहन-शुङ्ग-आभीर-वाकाटक-राष्ट्र्कूट-यादव-मराठा राज्ञाम् आधिपत्यमासीत् । १८५७ तमे वर्षे अभवत् 'स्वातन्त्र्यसङ्रामे' अत्रस्था: जना: ऊढवन्त: ।
 
== कृषि: उद्यमाश्च ==
 
मण्डलस्य अस्य यवनाल:(ज्वारी), 'बाजरी', तण्डुल:, गोधूम:, किण:(corn), 'तूर', चणक:, द्विदलसस्यानि, कलाय:, तिल:, इतरतैलबीजानि, कार्पास:, मरीचिका इत्येतानि प्रमुखसस्योत्पादनानि । कृषिसम्बद्धकार्याणि एव जनानां प्रमुखोपजीविकां कल्पयन्ति । तथापि पशुपालनव्यवसाय:, दुग्धव्यवसाय:, खाद्यतैलनिर्मितिव्यवसाय:, वस्त्रोद्यमा:, कर्गजोद्यम: प्रचलन्ति अत्र । कृषि: अस्य मण्डलस्य अर्थव्यवस्थाया: प्रमुखाङ्गम् अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- विभागद्वये [[धुळे]],विभक्तानि [[शिरपूर]], [[साक्री]], [[शिंदखेडा]]- च।
 
* धुळे उपविभाग: - [[धुळे]], साक्री
* शिरपुर उपविभाग: - शिरपूर, सिन्दखेडा
 
== लोकजीवनम् ==
 
सामान्यत: खानदेश इति महाराष्ट्रविभाग-विशिष्टा संस्कृति: अत्र वर्तते । तया सह 'मावची', 'पावरे', 'भिल्ल', 'धनका', 'कातकरी' इत्यादय: आदिवासिजनजातीनां जना: वनपर्वतप्रदेशेषु निवसन्ति । मण्डलेऽस्मिन् वृषभाणां व्यवसायिका: 'वञ्झारी', अजपालका: 'ठेलारी', मृगयु: 'पारधी' इत्यादय: विमुक्तजनजातीनां जना: अपि निवसन्ति । भोजने सामान्यत: 'भाकरी', मरीचिकाया: उपसेचनं, द्विदलसस्यानां सूपा:, मांसाहार: एते आदिवासिजना: स्वीकुर्वन्ति । एतेषां विशिष्टा वेशभूषा वर्तते । आदिवासिपुरुषा: आजानु-वेष्टिं धरन्ति, महिला: निचोलं, कञ्चुकं च धरन्ति । आदिवासिजना: मुख्यत्त्वेन कृषिकार्यं कुर्वन्ति, तेन सह अरण्यात् कषाय, फलानि, मधु, चुल्लिका-इन्धनं इत्येतान् एकत्रीकुर्वन्ति ।<br> मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकार: जना: व्यवहारे उपयोजयन्ति । ग्रामेषु निवसन्तानां जनानां गोकुळाष्ट्मी, 'पोळा', गणेशोत्सव:, 'दसरा', दीपावलि:, मकर-सङ्क्रान्ति:, होलिकोत्सव:, गुढीपाडवा, रामनवमी इत्येता: उत्सवा: जना: आचरन्ति ।
 
== वीक्षणीयस्थलानि ==
 
* अहिल्यापुर, शिरपुर
* दुर्ग:, सोनगीर
* हेमाडपन्थीय देवालया:, गह्वरा: च, साक्री
* देवालया, बडगाव
* भूमिदुर्ग:, थाळनेर
* एकवीरादेवी मन्दिरम्
* गुरु-शिष्य स्मारकम्
* कपिलेश्वरमन्दिरम्, मुदावाद
* स्वामीनारायणमन्दिरम्
* ताम्रपत्रम्, पिम्पळनेर
* कालिकामन्दिरम्, शिरुड
* श्री-समर्थ-वाग्देवता-मन्दिरम्
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/धुळेमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्