"रामेश्वरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{infobox Mandir
| name = रामेश्वरम् मन्दिरम्
| image = Ramanathar-temple.jpg
| image_size = frameless
| image_alt =
| caption =
| pushpin_map = India Tamil Nadu
| map_caption = Location in Tamil Nadu
| latd = 9.288106
| longd = 79.317282
| coordinates_region = IN
| coordinates_display=
| other_names =
| proper_name = Ramanathaswamy Thirukoil
| devanagari =
| sanskrit_translit =
| tamil =
| marathi =
| bengali =
| country = [[India]]
| state = [[Tamil Nadu]]
| district = [[Ramanathapuram District|Ramanathapuram]]
| location = [[Rameswaram]]
| elevation_m =
| primary_deity =
| primary_deity_God = Ramanathaswamy ([[Shiva]])
| primary_deity_Godess =
| utsava_deity_God =
| utsava_deity_Godess=
| Direction_posture =
| Pushakarani =
| Vimanam =
| Poets =
| Prathyaksham =
| important_festivals=
| architecture = [[Dravidian architecture]]
| number_of_temples =
| number_of_monuments=
| inscriptions =
| date_built =
| creator = Pandya and Jaffna kings
| website =
}}
 
द्वादश ज्योतिर्लिङ्गेषु अन्यतमं रामेश्वरक्षेत्रं [[तमिळ्नाडु|तमिळुनाडुराज्यस्य]] [[रामनाथपुरमण्डलम्|रामनाथपुरमण्डले]] अस्ति । रामनाथपुरतः रामेश्वरं प्रति सेतुः अस्ति । सः सेतुः "पाम्बन्" नाम्ना निर्दिश्यते इदानीम् । अयमेकः सुन्दरः द्वीपः अस्ति । [[चतुर्धाम्|चतुर्धामेषु]] एतत् दक्षिणधाम इति उच्यते । [[पुराणम्|पुराणेषु]] एतत् क्षेत्रं "गन्धमादन" नाम्ना निर्दिष्टम् अस्ति । "यात्रा" इति शब्दस्य श्रवणमात्रेण "[[काशी]]-रामेश्वर-यात्रा" एव स्मर्यते सर्वेण अपि हिन्दुजनेन । तावत्प्रसिद्धम् एतत्क्षेत्रम् । काशीतः गङ्गाजलम् आनीय रामेश्वरस्य अभिषेकं कारयामः चेत् यात्रा सम्पूर्णा इति चिन्तयति सर्वः अपि हिन्दुः ।
 
"https://sa.wikipedia.org/wiki/रामेश्वरम्" इत्यस्माद् प्रतिप्राप्तम्