"शिवपुराणम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
पङ्क्तिः ६१:
श्रीमत् [[आदिशङ्कराचार्यः|शङ्करभगवत्पादः]] स्वसूत्रभाष्ये अस्मिन् [[पुराणानि||पुराणे]] विद्यमानान् श्लोकान् प्रमाणत्वेन उदाहरति। अनेनैव ज्ञायते अस्य पुराणस्य माहात्म्यम्। एव अन्ये ग्रन्थकाराः अपि स्व स्व ग्रन्थेषु प्रमाणत्वेन उदाहरन्ति।
==बाह्यसम्पर्कतन्तुः==
==External links==
* [http://is1.mum.edu/vedicreserve/puran.htm Shiva Purana in Sanskrit, Book (1–10) PDF files]
* [http://shivamahapurana.wordpress.com/ Essence of Shiva Purana - selected verses, Sanskrit and English]
* [http://shivamahapurana.blogspot.com/ शिव पुराण सारश्रेणी: Essence of Shiva Purana - selected verses]
* [http://www.facebook.com/pages/Shiva-Purana-essence-in-selected-verses/223468577684075 Facebook: Shiva Purana - Essence in selected verses]
{{पुराणानि}}
 
 
[[वर्गः:पुराणानि]]
"https://sa.wikipedia.org/wiki/शिवपुराणम्" इत्यस्माद् प्रतिप्राप्तम्