"भण्डारामण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''भंडारा मण्डलम्''' (Bhandara district) [[महाराष्ट्र]] राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं [[भंडारा]] नगरम् ।
 
{{Infobox settlement
| name = भण्डारामण्डलम्
| native_name =Bhandara district
| other_name = भण्डारा जिल्हा
| native_name_lang =
| other_name settlement_type = मण्डलम्
| nickname image_skyline = MaharashtraBhandara.png
| settlement_typeimage_alt = मण्डलम्
| pushpin_map_captionimage_caption = '''महाराष्ट्रराज्ये भण्डारामण्डलम्''
| image_skyline = MaharashtraBhandara.png
| image_alt =
| image_caption =
| pushpin_map = India Maharashtra
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = महाराष्ट्रराज्ये भण्डारामण्डलम्
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[भण्डारामण्डलम्]]
| seat_type = Headquarters
| subdivision_type2 == उपमण्डलानि==
| seat = भण्डारा
| subdivision_name2 = [[भण्डारा]], साकोली, तुमसर, पवनी, मोहाडी, लाखनी, लाखान्दूर
| subdivision_type3 = विस्तारः
| subdivision_name3 =३,६४८ च.कि.मी.
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 = १२,००,३३४
| government_type =
| governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| unit_pref = Metric
| area_footnotesleader_name =
| area_ranktimezone1 = भारतीयमानसमयः(IST)
| area_total_km2utc_offset1 = 3890 = +५:३०
| elevation_footnotes =
| elevation_m =
| population_total = 1135835
| population_as_of = २००१
| population_rank =
| population_density_km2 = 213
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = मराठि
| postal_code_type =
| postal_code =
| registration_plate =
| website = http://bhandara.nic.in
| footnotes =
}}
 
[[चित्रम्:Shivni Bandh.jpg|thumb|right|200px|सिवनी जलबन्ध:]]
==भौगोलिकम्==
 
[[चित्रम्:Bauddha vihaar.jpg|thumb|right|300px|बुद्धविहार:]]
भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति। [[अमरावति]] विभागस्य मध्यभागे इदं मण्डलम् अस्ति। अस्य मण्डलस्य पूर्वे [[गोन्दियामण्डलम्]], पश्चिमे [[नागपुरमण्डलम्]], उत्तरे [[बालाघाट मण्डलम्]] ([[मध्यप्रदेशः]]), दक्षिणे [[चन्द्रपुरमण्डलम्]] अस्ति। अस्मिन् मण्डलस्य मुख्य नदी [[वैनगंगा]] अस्ति।
 
[[चित्रम्:Sangadi killa 1.jpg|thumb|right|300px|सहानगड-दुर्ग:]]
 
'''भण्डारामण्डलं''' ({{lang-mr|भंडारा जिल्हा}}, {{lang-en|Bhandara District) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[भण्डारा]] इत्येतन्नगरम् । आ[[महाराष्ट्र|महाराष्ट्रं]] तडागप्राचुर्यात् तडागपूर्णं मण्डलम् इति प्रसिद्धि: अस्य मण्डलस्य । खनिजसम्पत्ते:, वनसम्पत्ते: च प्राचुर्यमस्ति मण्डलेऽस्मिन् ।
 
== भौगोलिकम् ==
 
भण्डारामण्डलस्य विस्तारः ३,६४८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[गोन्दियामण्डलम्|गोन्दियामण्डलं]], पश्चिमदिशि [[नागपुरमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणदिशि [[गडचिरोलीमण्डलम्]] अस्ति । अस्मिन् मण्डले [[वैनगङ्गा]], बावनथरी, वाघ च नद्य: प्रवहन्ति । वैनगङ्गानद्या: तटप्रदेशे मण्डलमिदं तिष्ठति । मण्डलस्य वायव्य-पूर्वदिशि पर्वतप्रदेश: वर्तते । मण्डलेऽस्मिन् विषमवातावरणं भवति । मण्डलेऽस्मिन् १४७ से.मी.वार्षिकवृष्टिपात: भवति ।
 
== ऐतिहासिकं किञ्चित् ==
 
भण्डारा इति मण्डलनाम 'भन्नारा' इत्यस्मात् जातम् । [[बिलासपुर]] उपमण्डले रत्नपुर इत्यस्मात् स्थानत् लब्धात् शिलालेखात् ज्ञातुं शक्यते यत् ११ शतके अपि भण्डारापरिसरस्य अस्तित्वं महत्त्वपूर्णम् आसीत् । 'लाञ्जी' इत्यस्मात् स्थानात् 'लाञ्जी'राजा अस्य प्रदेशस्य समायोजनं करोति स्म । १९६० तमे वर्षे [[संयुक्तमहाराष्ट्रान्दोलनम्|महाराष्ट्रनिर्माणसमये]] अस्य परिसरस्य समावेश: [[महाराष्ट्र]]राज्यस्य [[गोन्दियामण्डलम्|गोन्दियामण्डले]] आसीत् । अन्तत: १९९९ तमे वर्षे [[भण्डारामण्डलम्|भण्डारा]], [[गोन्दियामण्डलम्|गोन्दिया]] इत्येमे पृथक्-मण्डलत्वेन स्थापिते ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् भण्डारामण्डलस्य जनसङ्ख्या(२०११‌) १११२,३५००,८३५३३४ अस्ति । अस्मिन् ६,०५,५२० पुरुषा:, ५,९४,८१४ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९०क्षेत्रे २९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९०२९४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.५२२३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८४ अस्ति । अत्र साक्षरता ८५.१४% अस्ति ।
 
== कृषि: उद्यमाश्च ==
==उपमण्डलानि==
 
अस्य मण्डलस्य तण्डुल:, गोधूम:, यवनाल:(ज्वारी), चणक:, 'तूर', कलाय:, द्विदलसस्यम् इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । तण्डुलस्य 'चिन्नोर', 'दुभराज', 'कालिकाम्मोड' इत्यादय: जातय: प्रसिद्धा: । नदीनां, तडागानां च प्राचुर्यात् मत्स्यव्यवसायस्य प्रगति: जायमाना अस्ति । कृषिसम्बद्धानि कार्याणि जना: कुर्वन्ति । वनप्रदेशे शाकोटवृक्षा:, 'शिसव', 'तेन्दू', 'धावडा', 'मोह', 'तिवस', 'खैर' इत्यादय: काष्ठवृक्षा: उपलभ्यन्ते । मण्डलेऽस्मिन् 'मेङ्गनीज', लोह: इत्यादय: खनिजसम्पत्तय: उपलभ्यन्ते । विद्युन्निर्माण-खनिजशुद्धिकरण-लाक्षानिर्माण-'तपकीर'निर्माण-काचनिर्माण-प्लास्टिकनिर्माण-कर्गजनिर्माणोद्यमा: प्रचलन्ति अत्र । पित्तलभाजनानां निर्माणार्थं पुराणकालात् इदं मण्डलं प्रसिद्धम् । सर्वेऽस्मिन् क्षेत्रे 'सहकार'क्षेत्रस्य प्रभाव: दृश्यते ।
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
 
==उपमण्डलानि==
१. [[भंडारा तालुका]]
 
अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
२. [[साकोली]]
 
१. [[भण्डारा]]
३. [[तुमसर]]
२. [[साकोली]]
३. [[तुमसर]]
४. [[पवनी]]
५. [[मोहाडी]]
६. [[लाखनी]]
७. लाखान्दूर
 
== लोकजीवनम् ==
४. [[पवनी]]
 
जनानां भोजने ओदनं, 'चूण'(उपसेचनं), 'भाकरी', सूप:, शाकं इत्येतेषां समावेश: भवति । शमाया:(जवस) तैलस्य उपयोगं जना: पाचने कुर्वन्ति ।
५. [[मोहाडी]]
मण्डलेऽस्मिन् कृषीवलानां, कर्मकराणां च प्रमाणं प्रायश: समानं वर्तते । मण्डलेऽस्मिन् मराठी भाषया सह हिन्दी, 'गोण्डी', 'पोवारी', उर्दु, 'कोष्ठी', 'कालारी' इत्यादया: भाषा: व्यवहारे प्रचलन्ति । आदिवासिजनानां विशिष्टा संस्कृति: प्रवर्तते अत्र । 'गोवारी'जना: दीपावल्यां 'मुतूया' इति देवताया: मन्दिरसमीपं गत्वा पशून् बद्ध्वा ढोलवादनं कृत्वा नृत्यन्ति । कृषिभूमौ 'सेवा' इति देवताया: स्थापनां एता: जना: कुर्वन्ति । प्रत्येकस्मिन् गृहे 'धुला'देवताया: पूजनं भवति । मण्डलेऽस्मिन् 'गवळी'-आभीरजनानां प्राचुर्यं दृश्यते ।
 
== वीक्षणीयस्थलानि ==
६. [[लाखनी]]
 
* हनुमानमन्दिरम्, अड्यार
७. [[लाखांदूर]]
* चान्दपुर-तडाग:, चान्दपुर
* जलसिञ्चनप्रकल्प:, आमगाव
* गह्वर:, दरेकसा
* सिवनी जलबन्ध:, सिवनी
* आन्धळगाव
* बावन्थडी
* चौण्डेश्वरीदेवी
* पावनी कोट:, अम्बागड दुर्ग:, सहानगड-दुर्ग:, चान्दपुर कोट:,
* सिन्धपुरी बोधविहार:
* कोराम्भी देवी
*
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://bhandara.nic.in/ Bhandara district website]
* [http://www.marathivishwakosh.in/khandas/khand12/index.php?option=com_content&view=article&id=9908&limitstart=5 मराठी विश्वकोश:]
* http://bhandara.gov.in/
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/भण्डारामण्डलम्" इत्यस्माद् प्रतिप्राप्तम्