"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
[[Image:Farm3Chinawal.jpg|right|200px]]
 
'''जळगावमण्डलं'''({{lang-mr|जळगाव जिल्हा}}, {{lang-en|Jalgaon District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[जळगाव]] इत्येतन्नगरम् | जळगावमण्डलं कदलीफल-सम्बारपदार्थानाम् उपस्कर-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्व-नाम । [[महाराष्ट्रराज्यम्|महाराष्ट्र्र]]राज्ये साहित्यक्षेत्रे श्रुतनामकाश्रुतनामिका कवयित्री बहिणाबाई इत्येतस्या: जन्मस्थानमिदम् ।
 
==भौगोलिकम्==
 
जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[बुलढाणामण्डलम्|बुलढाणामण्डलं]], पश्चिमदिशि [[धुळेमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणदिशि [[जालनामण्डलम्]] अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्तिप्रवहन्ती मुख्य नदी [[तापी]] ।
 
== ऐतिहासिकं किञ्चित् ==
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्