"विक्रमादित्यः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 12 interwiki links, now provided by Wikidata on d:q1268507 (translate me)
No edit summary
पङ्क्तिः १:
'''विक्रमादित्यः''' भारतवर्षस्य एकः धर्मपरायणः सत्यव्रती न्यायप्रियः महान् सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा द्वाविंशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नवरत्नानि आसन् ।asti
 
 
"https://sa.wikipedia.org/wiki/विक्रमादित्यः" इत्यस्माद् प्रतिप्राप्तम्