"नान्देडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४७:
== कृष्युत्पादनम् ==
 
आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धति: अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनाल:(ज्वारी), कार्पास:, सोयाबीन, 'तूर', माष:, कलाय:, 'कुसुम्भं(करडई'), शमा(जवस), मुद्ग:, मरीचिका, कदलीफलम्, इक्षु: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूम:, चणक:, यवनाल: (ज्वारी), 'करडई' इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । वनपूरितपर्वतेषु शाकोटकवृक्षा:(साग), वंशवृक्ष:(bamboo) च सन्ति । बीडमण्डलेऽपि कृषि: वृष्ट्यअवलम्बिताऽस्ति ।
 
==जनसङ्ख्या==
"https://sa.wikipedia.org/wiki/नान्देडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्