"बीडमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५२:
== कृष्युत्पादनम् ==
 
आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धति: अस्ति, तथैव अत्रापि । खरीप-ऋतौ यवनाल: (ज्वारी), 'बाजरी', 'तूर', माष:, कार्पास:, कलाय: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । रब्बी-ऋतौ यवनाल: (ज्वारी), गोधूम:, चणक:, 'कुसुम्भं(करडई') इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । एतान् विहाय इक्षु:, सूर्यमुखी (Sunflower), बहूनि फलानि च उत्पाद्यन्ते अत्र । बीडमण्डले कृषि: वृष्ट्यवलम्बिताऽस्ति ।
 
==जनसङ्ख्या==
"https://sa.wikipedia.org/wiki/बीडमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्