"जळगावमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३६:
==भौगोलिकम्==
 
जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[बुलढाणामण्डलम्|बुलढाणामण्डलं]], पश्चिमदिशि [[धुळेमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्यं]], दक्षिणदिशि [[जालनामण्डलम्]] अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ती मुख्य नदीमुख्यनदी [[तापी]] ।
 
== ऐतिहासिकं किञ्चित् ==
 
मण्डलेऽस्मिन् [[मौर्य साम्राज्यम्|मौर्य]]-सातवाहन-कुषाण-वाकाटक-[[चालुक्यवंशः|चालुक्य]](बदामी)-[[राष्ट्रकूटवंशः|राष्ट्रकूट]]-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लजनानाम् आधिपत्यमासीत् । स्वातन्त्र्यपूर्वकालेस्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्य: उपमण्डलेभ्य: जनानां सहभाग: महत्त्वपूर्ण: । धनाजी चौधरी इत्यनेन रक्षकाधिकारी-पदंरक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागंभाग: गृहीत: । 'फैजपुर काङ्ग्रेस' अधिवेशनम् इति ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नै: अत्रैव घटितम् ।
 
== कृषि: उद्यमाश्च ==
पङ्क्तिः ७२:
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकार:मराठीभाषाप्रकारं जना: वदन्ति । अस्यां भाषायां साहित्यनिर्मिति: अपि भवति ।
मण्डलेऽस्मिन् निवसन्त: जना: उत्सवप्रिया: । लेवा-पाटीदार-समाज: अस्मिन् मण्डले बहुसंङ्ख्यबहुसङ्ख्य: दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादय: आदिवासी-जनजातयआदिवासिजनजातय: सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जाते: प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सव:, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जना: आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेष-साहित्यविशेषेषु गीतेषु महिला: आत्मनिवेदनं कुर्वन्ति ।
 
== व्यक्तिविशेषा: ==
पङ्क्तिः ८२:
 
जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
* श्री पद्मालय:
* भुईकोट किल्लाभुमिकोट: (राज्ञी लक्ष्मीबाई इत्यस्या:), एरण्डोल, पारोळा
* सन्त -सखाराम -महाराजस्य समाधिस्थानम्
* तत्त्वज्ञान -मन्दिरम्
* पर्शियन शिलालेख:, पाण्डववाडा, एरण्डोल
* उष्णजल कुण्डानि, उनपदेव, सुनपदेव, नाझरदेव इत्येतेषु स्थानेषु उष्णजल कुण्डानि
* मनुदेवी, पाल
* ओङ्कारेश्वरमन्दिरम्
* सन्त -मुक्ताबाई मन्दिरम्
* सन्त -चाङ्गदेव मन्दिरम्
 
 
"https://sa.wikipedia.org/wiki/जळगावमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्