"धुळेमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
| footnotes =
}}
'''धुळेमण्डलं''' ({{lang-mr|धुळे जिल्हा}}, {{lang-en|Dhule District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[धुळे]] । [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] उत्तरदिशि मण्डलमिदं विद्यते । 'खानदेश'[[महाराष्ट्र]]राज्यस्य इतिखान्देशविभागे महाराष्ट्रविभागेषुस्थितेषु मण्डलेषु अन्यतमम् इदं मण्डलम् ।
 
[[Image:Dhule Laling.jpg|thumb]]
पङ्क्तिः ३३:
==भौगोलिकम्==
 
धुळेमण्डलस्य विस्तारः ८,०६३ चतुरस्रकिलोमीटर्मितः अस्ति । वायव्यदिशि [[नन्दुरबारमण्डलम्|नन्दुरबारमण्डलं]], दक्षिणदिशि [[नाशिकमण्डलम्|नाशिकमण्डलं]], पूर्वदिशि [[जळगावमण्डलम्]], उत्तरदिशि [[मध्यप्रदेशराज्यम्]] अस्ति । मण्डलेऽस्मिन् [[तापी]], पाञ्झरा, अरुणावती, कान, आरु इत्येता: प्रमुखनद्य: प्रवहन्ति । मण्डलेऽस्मिन् सामान्यत: उष्ण-शुष्कवातावरणं वर्तते । मण्डलेऽस्मिन् ५९२ मिल्लिमीटर् मित: वार्षिकवृष्टिपात: भवति ।
 
==जनसङ्ख्या==
पङ्क्तिः ४१:
== ऐतिहासिकं किञ्चित् ==
 
जोर्वे, नेवासे, दायमाबाद्, बहाळ, प्रकाशे इत्यतेषुइत्येतेषु स्थानेषु अभवन्जातेभ्य: उत्खननेषुउत्खननेभ्य: ज्ञायते यत् अस्मिन् परिसरे 'ताम्रपाषाण'कालत: मानवा: निवासं कुर्वन्ति । मण्डलेऽस्मिन् सातवाहन-शुङ्ग-आभीर-वाकाटक-राष्ट्र्कूट-यादव-मराठा राज्ञाम्मराठाराजानाम् आधिपत्यमासीत् । १८५७ तमे वर्षे अभवत्जाते 'स्वातन्त्र्यसङ्रामे' अत्रस्था: जना: भागम् ऊढवन्त: ।
 
== कृषि: उद्यमाश्च ==
 
मण्डलस्य अस्य यवनाल:(ज्वारी), 'बाजरी', तण्डुल:, गोधूम:, किण:(corn), 'तूर', चणक:, द्विदलसस्यानि, कलाय:, तिल:, इतरतैलबीजानि, कार्पास:, मरीचिका इत्येतानि प्रमुखसस्योत्पादनानि । कृषिसम्बद्धकार्याणि एव जनानां प्रमुखोपजीविकां कल्पयन्ति । तथापि पशुपालनव्यवसाय:, दुग्धव्यवसाय:, खाद्यतैलनिर्मितिव्यवसाय:, वस्त्रोद्यमा:, कर्गजोद्यम: प्रचलन्ति अत्र । कृषि: अस्य मण्डलस्य अर्थव्यवस्थाया: अपि प्रमुखाङ्गम् अस्ति ।
 
==उपमण्डलानि==
पङ्क्तिः ५७:
== लोकजीवनम् ==
 
सामान्यत: खानदेश इति महाराष्ट्रविभाग-विशिष्टा संस्कृति: अत्र वर्तते । तया सह 'मावची', 'पावरे', 'भिल्ल', 'धनका', 'कातकरी' इत्यादय: आदिवासिजनजातीनां जना: वनपर्वतप्रदेशेषु निवसन्ति । मण्डलेऽस्मिन् वृषभाणां व्यवसायिका: 'वञ्झारी', अजपालका: 'ठेलारी', मृगयुमृगयव: 'पारधी' इत्यादय: विमुक्तजनजातीनां जना: अपि निवसन्ति । भोजने सामान्यत: 'भाकरी', मरीचिकाया: उपसेचनं, द्विदलसस्यानां सूपा:, मांसाहार: एतेइत्येतान् आदिवासिजना: स्वीकुर्वन्ति । एतेषां विशिष्टा वेशभूषा वर्तते । आदिवासिपुरुषा: आजानु-वेष्टिं धरन्ति, महिला: निचोलं, कञ्चुकं च धरन्ति । आदिवासिजना: मुख्यत्त्वेनमुख्यत्वेन कृषिकार्यं कुर्वन्ति, तेन सह अरण्यात् कषायकषायं, फलानि, मधु, चुल्लिका-इन्धनंइन्धनम् इत्येतान् एकत्रीकुर्वन्ति ।<br> मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकार: जना: व्यवहारे उपयोजयन्तिउपयुञ्जन्ति । ग्रामेषु निवसन्तानां जनानां गोकुळाष्ट्मी, 'पोळा', गणेशोत्सव:, 'दसरा', दीपावलि:, मकर-सङ्क्रान्ति:, होलिकोत्सव:, गुढीपाडवा, रामनवमी इत्येता: उत्सवा: जनाप्रमुखोत्सवा: आचरन्तिसन्ति
 
== वीक्षणीयस्थलानि ==
"https://sa.wikipedia.org/wiki/धुळेमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्