"ठ्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Sa th 123.jpg|left|thumb|100px|'''ठ् कारः''']][[File:Sa-ठ.ogg|thumb|'''उच्चारणम्''']]
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः व्यञ्जनवर्णः। टवर्गस्य द्वितीयः वर्णः । महाप्राणवर्णः अयम् । अयं कर्कशव्यञ्जनम् अस्ति ।"कादयो मावसानाः स्पर्शाः" । ऋटुरषाणां मूर्धा -सि० कौ०
 
 
"https://sa.wikipedia.org/wiki/ठ्" इत्यस्माद् प्रतिप्राप्तम्