"बाङ्गलाभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''वङ्गभाषा''' (vang) एका आर्यभाषा अस्‍ति । बाङ्ग्लादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्यः । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमीया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भास्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बाङ्ग्लादेशं भारत्ञ्चभारतञ्च विहाय विश्वस्य अन्येषु भगेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।
 
==उद्भवः==
"https://sa.wikipedia.org/wiki/बाङ्गलाभाषा" इत्यस्माद् प्रतिप्राप्तम्