"साङ्गलीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
| subdivision_name1 = [[साङ्गलीमण्डलम्]]
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 = मिरज, कवठे महाकाळ, जत, आटपाडी, तासगाव, पलुस, वाळवा, शिराळा, विटा-खानापुर, कडेगाव
| subdivision_name2 = उत्तर सोलापुर, दक्षिण सोलापुर, अक्कलकोट, बार्शी, मङ्गळवेढा, पण्ढरपूर, साङ्गोला, माळशिरस, मोहोळ, माढा, करमाळा
| subdivision_type3 = विस्तारः
| subdivision_name3 =९,८९७ च.कि.मी.
पङ्क्तिः २८:
}}
 
[[चित्रम्:Sang.prachitgad.jpg|thumb|right|300px|प्रचितगड कोट:]]
'''साङ्गलीमण्डलं''' ({{lang-mr|सांगली जिल्हा}}, {{lang-en|Sangli District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[साङ्गली]] इत्येतन्नगरम् |
 
[[चित्रम्:Sang.dandoba.jpg|thumb|right|200px|दण्डोबा अभयारण्यत: किञ्चन छायाचित्रम्]]
 
[[चित्रम्:Sangli-agarkar.gif|thumb|right|200px|गो. ग. आगरकर]]
 
[[चित्रम्:Sang-gadima.gif|thumb|right|200px|ग. दि. माडगुळकर]]
 
 
'''साङ्गलीमण्डलं''' ({{lang-mr|सांगली जिल्हा}}, {{lang-en|Sangli District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[साङ्गली]] इत्येतन्नगरम् | दुग्ध-फल-मन्दिर-योद्धॄणां मण्डलमिदम् कथ्यते । 'बत्तीस-शिराळा' स्थानार्थं प्रसिद्धम् इदं मण्डलम् । दाडिम-द्राक्षाफलानां विदेशविक्रयणार्थं मण्डलमिदं प्रसिद्धम् । मिरज उपमण्डलं सङ्गीतसाधननिर्माणार्थं प्रसिद्धम् ।
 
==भौगोलिकम्==
 
साङ्गलीमण्डलस्य विस्तारः ८५७८ ८५७७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[बिजापूर]],पूर्वदिशि [[कर्णाटकराज्यम्|कर्णाटकराज्यं]], पष्चिमेपश्चिमदिशि [[रत्नागिरिमण्डलम्रत्नगिरिमण्डलम्]], उत्तरेउत्तरदिशि [[सोलापुरमण्डलम्|सोलापुरमण्डलं]], दक्षिणे [[बेळगाव]],दक्षिणदिशि [[कर्णाटकराज्यम्]] अस्ति । अत्रअस्य प्रवहन्तिमण्डलस्य मुख्यमुख्यनद्याः नद्याः स्न्तिसन्ति [[ कृष्णा]], [[वारणा नदी]], [[ माणगंगा माणगङ्गा]] च । अस्मिन् मण्डले ४००-४५० मिलीमीटर्मितःमिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलस्य पश्चिमसीमाप्रदेशे सह्यावल्या: प्रमुखा श्रेणी वर्तते ।
 
== कृषि: उद्यमाश्च ==
 
अस्य मण्डलस्य तण्डुल:, यवनाल:(ज्वारी), 'बाजरी', कलाय:, हरिद्रा, 'सोयाबीन', इक्षु:, गोधूम:, द्राक्षाफलानि, दाडिमफलानि च इत्येतानि प्रमुखसस्योत्पादनानि सन्ति । [[भारत]]देशे प्रचलति हरिद्राविक्रयणे ८०% हरिद्रा अस्मिन्नेव मण्डले उत्पाद्यते, हरिद्राया: निक्षेपश्च(storage) भवति । तथा साङ्गलीमण्डलपरिसर: [[भारत]]देशस्य 'शर्करा कक्ष्या'(sugar belt) कथ्यते । शर्करानिर्माणोद्यम:, दुग्धव्यवसाय: च प्रचलत: अत्र । शर्करानिर्माण-क्षेत्रे 'सहकारि'-सङ्घा: सन्ति । १९९० तमवर्षपर्यन्तं य: शर्करा-उद्यम: एशियाखण्डे बृहत्तम: आसीत् स: अत्रस्थैव । साङ्ग्लीमण्डलं मदिरानिर्माणोद्यमे प्रवेशं कुर्वन्नस्ति, 'कृष्ण-व्हेली-वाईन-पार्क', पलुस इति [[महाराष्ट्र]]शासनस्य प्रकल्प: विश्वे ख्यात: । मण्डलमिदं मदिराया: विदेशविक्रयणे अग्रणी वर्तते । केन्द्रसर्वकारेण कृषिनिर्यातप्रक्रियाकेन्द्रत्वेन(Agri−Export Processing Zone‌) साङ्गलीमण्डलं विज्ञापितम् अस्ति । साङ्गली-खाद्योद्यानम्(Sangli Food Park) इति प्रकल्प: शासनयोजनायां विद्यते । <br>
शर्करा-उद्यमा:, 'आय.टी.पार्क' इत्येता: उद्यमा: प्रचलन्ति ।
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् साङ्गलीमण्डलस्य जनसङ्ख्या(२०११) २८२०५७५२८,२२,१४३ अस्ति । अस्मिन् १४,३५,७२८ पुरुषा:, १३,८६,४१५ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२८क्षेत्रे ३२९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२८३२९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.८१२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४९६६ अस्ति । अत्र साक्षरता ८२८१.६२४८ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
मण्डलपरिसरोऽयं मौर्य-सातवाहन-वाकाटक-राष्ट्रकूट-चालुक्य-शिलाहार-यादव-बहमनी-मुघल-मराठाराजानाम् आधिपत्ये आसीत् । [[भारत]]देशस्य स्वातन्त्र्यसङ्ग्राम-इतिहासे अमर: बिळाशी-सत्याग्रह: अत्रस्थजनै: कृत: । स्वातन्त्र्योत्तरकाले यदा विलीनिकरणं जातं तदा परिसरोऽयं सातारामण्डले समाविष्ट: आसीत् । अन्तिमतया १९६० तमे वर्षे अद्यतन साङ्गलीमण्डलस्य स्थापना जाता ।
==वीक्षणीयस्थलानि==
 
== उपमण्डलानि ==
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -
 
मण्डलेऽस्मिन् वर्तमानानि दश-उपमण्डलानि -
गणपती मंदिर, मिरजेचा दर्गा, संगमेश्वर मंदिर (हरिपूर), प्रचितगड व चांदोली धरण/अभयारण्य, बत्तीस शिराळा, तासगांव येथील गणेश मंदिर, दांडोबा अभयारण्य, शुकाचारी गुहा.
 
* [[मिरज]]
* गणेशदुर्ग किला
* कवठे महाकाळ
* गणेश मंदिर
* जत
* [[कृष्णा]], [[वारणा]] नद्याः संगम
* आटपाडी
* [[मिरज]]
* तासगाव
* ख्वाजा मीरासाहेब दर्गा
* पलुस
* [[सागरेश्वर अभयारण्य]]
* वाळवा
* [[चांदोली]]
* शिराळा
.* [[औदुंबर]]
* विटा-खानापुर
* [[पेंटलोद]]
* कडेगाव
* दांडोबा मंदिरम्
 
== लोकजीवनम् ==
 
कृषि-उद्यमभ्यां सह इदानीम् आय टी पार्क इत्यादीनां सेवाक्षेत्रसम्बद्धानां उद्यमानां विकास: जायमान: अस्ति । तस्य विकासस्य प्रभाव: जनानां व्यवहारेऽपि दृश्यते । <br> पुरातनकालत: बहूनां क्रान्तिकारकाणां, साहित्यिकानां च जन्मस्थानं, कार्यस्थलं वा अयं परिसर: । सद्यकालेऽपि तस्य प्रभाव: अस्ति एव । <br> व्यापारिकेन्द्रत्वेन अपि अस्य परिसरस्य विकास: जायमान: अस्ति । <br>'बत्तिसशिराळा' इत्यस्मिन् स्थाने नागपञ्चमीदिने एका यात्रा प्रचलति । 'नाग' इति सर्पजाते: सर्पाणां शोभायात्रा जना: कारयन्ति, पूजनं च कुर्वन्ति । बागणी इत्यत्र यात्रा प्रचलति । एवम् उत्सवप्रिया: अत्रस्था: जना: ।
 
== व्यक्तिविशेषा: ==
 
बहूनां व्यक्तिविशेषाणां कार्यस्थलं, जन्मस्थलं वा आसीत् इदं मण्डलम् । यथा - यशवन्तराव चव्हाण, वसन्तदादा पाटील, व्ही. एस्. पाटील, क्रान्तिसिंह: नाना पाटील, गोविन्द बल्लाळ देवल, वि. स. खाण्डेकर, ग. दि. माडगुळकर, गो. ग. आगरकर, अण्णाभाऊ साठे, विठोजीराव चव्हाण ।
 
== वीक्षणीयस्थलानि ==
 
अस्मिन्नेवअस्मिन् मण्डले बहवःबहूनि प्रसिद्धंप्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* दण्डोबा अभयारण्यम्
* चान्दोली जलबन्ध:, अभयारण्यं च
* मिरज इत्यत्र 'दर्गा'
* सागरेश्वर/सङ्गमेश्वरमन्दिरम्, अभयारण्यम् (हरिपूर)
* प्रचितगड कोट:
* नागपञ्चमीदिने यात्रा, बत्तीस शिराळा
* गणेशमन्दिरम्, तासगाव
* शुकाचार्यस्य गह्वर:, भिवघाट
* गणेशदुर्ग किलाकोट:
* दत्तमन्दिरम्,औदुम्बर
* भूमिकोट:, बागणी
 
==बाह्यसम्पर्कतन्तुः==
* [http://sangli.nic.in/ Official website of Sangli district]
* [http://www.sanglipolice.org/sanglipolice_html_files/sangli_map.htm Map of Sangli district]
* [http://marathivishwakosh.in/khandas/khand19/index.php?option=com_content&view=article&id=9993 मराठी-विश्वकोश:]
 
*
{{महाराष्ट्र मण्डलाः}}
 
"https://sa.wikipedia.org/wiki/साङ्गलीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्