"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) →‎Navbox
उडिशराज्यम् इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#पुनर्निदेशन [[उडिशराज्यम्]]
{{Infobox state
<!-- See Template:Infobox settlemet for additional fields and descriptions -->
| official_name = ओडिशाराज्यम्
| native_name = ଓଡ଼ିଶା
| native_name_lang =
| type = [[States and territories of India|State]]
| image_skyline =
| image_alt =
| image_caption = From Top The [[Jagannath]], [[Subhadra]] and [[Balabhadra]] in famous [[Patachitra]] paintings, The [[white tiger]]s in [[Nandankanan zoo|Nandankanan]], statue of [[Buddha]] in [[Bhubaneswar]], [[Sun Temple]] Wheel in [[Konark]], the famous [[Rath Yatra]] and Odissi dancers in front of Konark [[Sun Temple]].
| image_seal = Seal of Orissa.gif
| seal_alt =
| image_map = India Orissa locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे ओडिशाराज्यम्
| image_map1 = Orissa_State_map.svg
| map_caption1 = ओडिशाराज्यस्य भूपटः
| latd = 20.15
| longd = 85.50
| coor_pinpoint = Bhubaneswar
| coordinates_type = region:IN-OR_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-OR
| subdivision_type = Country
| subdivision_name = [[भारतम्]]
| established_title = Established
| established_date = १ एप्रिल् १९३६
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = 30
| seat_type = Capital
| seat = [[भुवनेश्वरम्]]
| seat1_type = Largest city
| seat1 = भुवनेश्वरम्
| government_footnotes =
| leader_title = [[List of Governors of Odisha|Governor]]
| leader_name = [[एस् सि जमीर्]]
| leader_title1 = [[List of Chief Ministers of Odisha|Chief&nbsp;Minister]]
| leader_name1 = [[नवीनः पट्नैक्]] ([[Biju Janata Dal|BJD]])
| leader_title2 = [[Odisha Legislative Assembly|Legislature]]
| leader_name2 = [[Unicameralism|Unicameral]] ([[List of constituencies of Odisha Vidhan Sabha|147 seats]])
| leader_title3 = [[List of Constituencies of the Lok Sabha#Odisha|Parliamentary constituency]]
| leader_name3 = 21
| leader_title4 = [[List of High Courts of India|High Court]]
| leader_name4 = [[Orissa High Court]], [[Cuttack]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 155820
| area_note =
| area_rank = 9th
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 41947358
| population_as_of = 2011
| population_rank = 11th
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-OR]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = {{increase}} 0.452 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 27th (2005)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 73.45%
| blank1_name_sec2 = Official languages
| blank1_info_sec2 = [[ओडियाभाषा]]
| website = [http://www.odisha.gov.in/ odisha.gov.in]
| footnotes =
}}
 
'''ओडिशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यमानं राज्यम् । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं [[१९३६]] तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
ओरिस्सा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । [[जगन्नाथपुरी|पुरि]]-[[कोणार्कमन्दिरम्|कोणार्क]]-[[भुवनेश्वरम्|भुवनेश्वर]]प्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, [[कोणार्कमन्दिरम्|कोणार्कस्य सूर्यदेवालयः]], उदयगिरि-खण्डगिरिगुहाः, [[भुवनेश्वरम्|भुवनेश्वरस्य]] धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
 
== इतिहासः ==
[[चित्रम्:Gudahandi.JPG|thumb|right|200px|कलहण्डिजनपदस्य प्राचीनचित्राणि]]
प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । [[महाभारतम्|महाभारतस्य]] कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।
 
== जनपदानि ==
[[चित्रम्:Konark Temple.jpg|thumb|200px|कोणार्कस्य सूर्यदेवालयः]]
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च ।
राज्यस्य महानगरं राजधानी च वर्तते [[भुवनेश्वरम्|भुवनेश्वरनगरम्]] । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, [[जगन्नाथपुरी|पुरी]] च ।
 
 
सम्‍बद्धाः विषया:
 
भाषा - [[ओडिया]]
 
नगरम् - [[कटक]]
 
* राजधानी -- [[भुवनेश्वरम्]]
 
==बाह्यानुबन्धः==
* [http://www.odisha.gov.in/ Official Website of the State Government of Odisha]
* [http://www.orissatourism.gov.in/ Official Website of Odisha Tourism]
* [http://www.orissadiary.com/ Odisha Diary]
* [http://www.odialive.com// Odia Live]
 
{{ओड़िशा}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:ओडिशाराज्यम्]]
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्