"परभणीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २८:
}}
 
[[चित्रम्:Naganaath.jpg|thumb|right|200px|औण्ढा-नागनाथमन्दिरम्]]
'''परभणी मण्डलं''' ({{lang-mr|परभणी जिल्हा}}, {{lang-en|Parbhani District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[परभणी]] इति नगरम् । दख्खन‌ स्थाने एव स्थितम् ।
 
'''परभणी मण्डलं''' ({{lang-mr|परभणी जिल्हा}}, {{lang-en|Parbhani District}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[परभणी]] इति नगरम्इत्येतन्नगरम्दख्खन‌मण्डलमिदं सन्तप्रभृतीनां प्राचुर्यात् स्थानेसन्तभूमि: एवउच्यते स्थितम्जनै:
 
== भौगोलिकम् ==
Line ३५ ⟶ ३७:
 
=== कृषि: उद्यमा: ===
 
यवनाल:(ज्वारी), [[गोधूम:]], बाजरी, तण्डुल:, 'तूर', चणक:, इक्षु:, कार्पास:, कलाय: इत्यादीनि प्रमुखसस्योत्पादनानि सन्ति । अत्रस्था: ६०% जना: कृषिसम्बन्धितकार्ये तेषां उपजीविकां कल्पयन्ति । कृष्यवलम्बिता: उद्यमा: अत्र अधिका: प्रचलन्ति । यथा अन्नपदार्थनिर्माणोद्यमा:, अन्नपदार्थानां वेष्टनिकरणोद्यमा:, विद्युत्निर्माणप्रकल्प: वर्तन्ते ।
 
Line ४० ⟶ ४३:
 
२०११ जनगणनानुगुणम् परभणीमण्डलस्य जनसङ्ख्या १८,३५,९८२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४० अस्ति । अत्र साक्षरता ७५.२२% अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
१६, १७ शतके अत्र मुघलशासकानाम् आधिपत्यम् आसीत् । बेरार इति प्रान्तस्य भागं आसीत् मण्डलमिदम् । १९५६ मध्ये यदा विभजनं जातं तदा इतरमराठवाडामण्डलानाम् इव अस्य मण्डलस्य समावेश: अपि 'बोम्बे प्रेसिडेन्सि' इत्यस्मिन्नभवत् । १९६० तमे वर्षे यदा महाराष्ट्र राज्यस्य स्थापना जाता तदा मण्डलत्वेन अस्य परिसरस्य परभणीमण्डले समावेश: जात: ।
 
 
==उपमण्डलानि==
Line ४६ ⟶ ५४:
 
* [[परभणी]]
* [[गङ्गाखेड]]
* [[सोनपेठ]]
* [[पाथरी]]
* [[मानवत]]
* [[सेलू]]
* [[पूर्णा]]
* [[पालम]]
 
[[चित्रम्:Naganaath.jpg|thumb|right|200px|औण्ढा-नागनाथमन्दिरम्]]
== लोकजीवनम् ==
 
मण्डलेस्मिन् वनवासिजना: कळमनुरी, जिन्तुर, वसमत उपमण्डलेषु निवसन्ति । अत्रस्थानां जनानां प्रमुखाहारे यवनालै: कृता: 'भाकरी', सूप: आम्लकी, ओदनं, शाकानि, च अन्तर्भवन्ति । अत्रस्था: जना: उत्सवप्रिया: सन्ति ।
मण्डलेस्मिन् वनवासी जना: अपि सन्ति, ते उपशैलविभागे- कळमनुरी, जिन्तुर, वसमत उपमण्डलेषु निवसन्ति ।
अत्रस्थानां जनानां प्रमुखाहार: यवनालै: कृता: 'भाकरी', सूप: आम्लकी वा, ओदनं, शाकानि, च अस्ति ।
 
== व्यक्तिविशेषा: ==
==वीक्षणीयस्थलानि==
 
मण्डलमिदं सन्तभूमि: इति उच्यते । सन्त-नामदेव इत्यस्य जन्मस्थानमिदं मण्डलम् । सन्त-जनाबाई इत्यस्या: ग्राम: गङ्गाखेड इति । महानुभावसाम्प्रदायिक: कवि: भास्करभट्ट अत्रस्थ: एव ।
 
==वीक्षणीयस्थलानि==
 
अस्मिन् मण्डले वीक्षणीयस्थलानि सन्ति यथा -
"https://sa.wikipedia.org/wiki/परभणीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्