"सिन्धुदुर्गमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
 
{{Infobox settlement
| name = सिन्धुदुर्गमण्डलम्
| native_name =Sindhudurg district
| other_name = सिन्धुदुर्ग जिल्हा
| native_name_lang = <!-- ISO 639-2 code e.g. "fr" for French. If more than one, use {{lang}} instead -->
| settlement_type = मण्डलम्
| image_skyline = MaharashtraRatnagiri.png
| imagesizeimage_alt =
| map_caption image_caption = '''महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम्'''
| image_alt =
| image_caption =
| image_flag =
| flag_alt =
| image_seal =
| seal_alt =
| image_shield =
| shield_alt =
| nickname =
| motto =
| image_map = MaharashtraRatnagiri.png
| map_alt =
| map_caption = महाराष्ट्रराज्ये सिन्धुदुर्गमण्डलम्
| image_dot_map =
| subdivision_type =
| subdivision_name = कोन्कन्
| subdivision_type = Country
| subdivision_name = भारतम्
| subdivision_type1 = States and territories of India|State
| subdivision_name1 = महाराष्ट्रम्
| established_title = <!-- Established -->
| established_datesubdivision_type = देशः
| founder subdivision_name = {{flag|India}}
| named_forsubdivision_type1 = =जिल्हा
| subdivision_name1 = [[सिन्धुदुर्गमण्डलम्]]
| seat_type =
| subdivision_type2 = उपमण्डलानि
| seat =
| subdivision_name2 = [[नागपुर]], नागपुर ग्रामीण, सावनेर, कळमेश्वर, नरखेड, काटोल, पारशिवनी, रामटेक, हिङ्गणा, मौदा, कामठी, उमरेड, भिवापुर, कुही
| government_footnotes =
| leader_party subdivision_type3 = विस्तारः
| subdivision_name3 =९,८९७ च.कि.मी.
| leader_title =
| subdivision_type4 = जनसङ्ख्या(२०११)
| subdivision_name4 =२०,४८,७८१
| image_caption government_type =
| image_alt governing_body =
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name =
| leader_title1timezone1 = भारतीयमानसमयः(IST)
| leader_name1utc_offset1 = +५:३०
| total_typewebsite = http://ratnagiri.gov.in
| unit_pref =
| area_magnitude =
| area_footnotes =
| area_total_km2 = 5207
| area_total_sq_mi =
| area_land_km2 =
| area_land_sq_mi =
| area_water_km2 =
| area_water_sq_mi =
| area_water_percent =
| area_note =
| elevation_footnotes =
| elevation_m =
| elevation_ft =
| population_footnotes =
|leader_title =
|leader_name =
| population_total = 868825
| population_as_of = २००१
| population_density_km2 = ३०८
| population_density_sq_mi=
| population_est =
| pop_est_as_of =
| website = http://ratnagiri.gov.in
| footnotes =
}}
 
[[Image:Vijaydurg fort 1.jpg|right|300px|विजयदुर्ग:]]
 
[[Image:Devbag Beach.JPG|right|300px|देवबाग सागरतट:]]
 
[[चित्रम्:Sindhu‌ devagadh.jpg|thumb|right|200px|देवगडसागरतट:]]
'''सिन्धुदुर्गमण्डलं''' (Sindhudurg district) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागेषु अन्यतममम् इदं मण्डलम् ।
 
निसर्गरम्य सागरतटानां प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापित: सिन्धुदुर्ग सागरकोट: आभरतं प्रसिद्ध: ।
[[चित्रम्:Sindhudurg 2.jpg|thumb|right|200px|सिन्धुदुर्गकोट:]]
 
'''सिन्धुदुर्गमण्डलं''' ({{lang-mr|सिन्धुदुर्ग जिल्हा}}, {{lang-en|Sindhudurg districtDistrict}}) [[महाराष्ट्र]]राज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं [[सिंधुदुर्ग|सिन्धुदुर्ग]] इत्येतन्नगरम् | [[महाराष्ट्र]]राज्यस्य कोकणविभागेषु अन्यतममम् इदं मण्डलम् ।
निसर्गरम्य सागरतटानां, दुर्गाणां(३७) च प्राचुर्यात् प्रसिद्धमिदं मण्डलम् । छत्रपतिशिवाजीमहाराजेन निर्मापित: सिन्धुदुर्ग सागरकोट: आभरतं प्रसिद्ध: ।
==भौगोलिकम्==
 
सिन्धुदुर्गमण्डलस्य विस्तारः ५,२०७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे [[अरबी समुद्रम्]], उत्तरे [[रायगढमण्डलम्]], दक्षिणे [[गोवाराज्यम्]], [[कर्णाटकराज्यम्]] च अस्ति । अत्र प्रवहत्य: मुख्यनद्याः सन्ति [[शास्त्री]], [[बोर]], [[मुचकुन्दी]], [[काजळी]], [[सावित्री]], [[वासिष्ठी]] च । अस्मिन् मण्डले ३२८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
== कृषि: उद्यमाश्च ==
 
मण्डलेऽस्मिन् कोकणप्रान्तविशेषानां फलानाम् उत्पादनं अधिकं भवति अत्र । पूगफलं, नारिकेलफलम्, आम्रफलं, भल्लातक:, 'कोकम', पनसफलं, जम्बुफलम् इत्यादीनि फलानि उत्पाद्यन्ते । कृषिसम्बद्धा: व्यवसाया: प्रचलन्ति । खनिजसम्पत्ति: अत्र बह्वी उपलभ्यते । अत: तत्सम्बन्धिता: उद्यमा: बहव: सन्ति । मत्स्यव्यवसाय: प्रमुखोपजीविकारूपेण अस्ति अत्र । पर्यटनार्थं प्रसिद्धोऽयं परिसर: अत: बहूनां जनानां पर्यटनव्यवसाय: अपि उपजीविकारूपेण विद्यते ।
 
==जनसङ्ख्या==
 
२०११ जनगणनानुगुणम् सिन्धुदुर्गमण्डलस्य जनसङ्ख्या(२०११) ८,४८४९,८६८६५१ अस्ति । अस्मिन् ४,१७,३३२ पुरुषा:, ४,३२,३१९ महिला: च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १६३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १६३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -२.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३७१०३६ अस्ति । अत्र साक्षरता ८६८५.५४५६ % अस्ति ।
 
== ऐतिहासिकं किञ्चित् ==
 
अस्मिन् परिसरे पाण्डवानां निवास: वनवासकाले आसीत्, एवं कथ्यते । द्वितीयशतके मौर्य-नलवंशीयानां राजानाम् आधिपत्यमासीत् कोकणविभागे । अनन्तरं शिलाहार-पोर्तुगाली-मुघलाधिपत्यमासीत् अत्र । शिवाजीमहाराजेन मुघलशासकात् परिसरोऽयं जित: । अत्र सिन्धुदुर्ग सागरकोट: निर्मापित: । १८१७ तमे वर्षे परिसरोऽयं मराठाशासकेभ्य: आङ्ग्लप्रशासकै: जित: । १८३२ तमे वर्षे रत्नगिरिविभागस्य स्थापना आङ्ग्लै: कृत: । १९३० तमे वर्षे शिरोडे इत्यस्मिन् स्थाने सत्याग्रह: जात: । १९४७ तमे वर्षे विभागोऽयं स्वतन्त्रभारतदेशे समाविष्ट: । १९६० तमे महाराष्ट्रराज्यनिर्मितीसमये महाराष्ट्रराज्ये रत्नगिरिमण्डले एव समाविष्ट: आसीत् अयं परिसर: । १९८१ तमे वर्षे प्रशासनसौकर्यार्थं रत्नगिरिमण्डलात् विभाजनं कृत्वा पृथक्त्वेन सिन्धुदुर्गमण्डलस्य स्थापना जाता ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
 
* [[सावन्तवाडी]]
* कणकवली
Line ९८ ⟶ ६६:
* वेङ्गुर्ले
* वैभववाडी
 
== लोकजीवनम् ==
 
मण्डलेऽस्मिन् आङ्ग्लाधिपत्यकालत: समाजसुधारणानां प्राचुर्यात् शिक्षणसुविधा: सन्ति । 'कोकणी' संस्कृति: अत्र दृश्यते । गणेशोत्सव:, होलिका च प्रमुखोत्सवौ । गणेशोत्सवे भजन-'फुकड्या' इत्येतेषां सहभाग: अस्ति । गणेशोत्सवदिनेषु 'मोदक' इति कोकणविशिष्टपदार्थं जना: पचन्ति । दशावतार इति सांस्कृतिककलाविष्कार: अत्र प्रचलति । धनगरजातीयजना: 'दसरा' इति उत्सव: सोत्साहेन सादरीकुर्वन्ति । दीपावलिदिनानन्तरं 'दहिकाला' जना: कुर्वन्ति । जनानां वेशभूषायां व्यवसायपरत्वे भिन्नता दृश्यते ।
 
== व्यक्तिविशेषा: ==
 
मण्डलमिदं बहूनां विभूतिनां जन्मस्थलं वा कार्यस्थलम् अस्ति । यथा समाजसुधारक: रा. गो. भाण्डारकर, अप्पासाहेब पटवर्धन, र.के.खाडिलकर, बेरिस्टर् नाथ पै ।
 
==वीक्षणीयस्थलानि==
 
* सिन्धुदुर्ग कोट: - सिन्धुदुर्ग इत्येष: दुर्ग: शिवाजीमहाराजेन स्थापित: । शिवाजीराजस्य ध्येय: आसीत् जञ्जिरादुर्गं साम्राज्ये आनयनम् इति । 'आरमार'(सागरीसुरक्षा) इत्यस्य सबलीकरणार्थं गोविन्द विश्वनाथ प्रभु इत्यस्य साहाय्येन सिन्धुदुर्ग: निर्मापितवान् । सिन्धुदुर्गस्य सबलीकरणार्थं पद्मदुर्ग:, राजकोट:, सर्जेदुर्ग: च निर्मापीतवान् राजा । ५० कि मी
अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
द्वीपे सिन्धुदुर्गनिर्माणम् अभवत् ।
 
अस्मिन् मण्डले इतोऽपि बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
 
* सिन्धुदुर्ग सागरकोट:
* विजयदुर्ग:
* कुणकेश्वरमन्दिरम्कुणकेश्वरमन्दिरं, देवगड
* सुवर्णगणेशमन्दिरम्सुवर्णगणेशमन्दिरं, मालवण
* आम्बोली गिरिधाम
* देवगडमहादेवगड कोट:, दिपगृहंदीपगृहं
* राजप्रासादम्राजप्रासाद:, सावन्तवाडी
* तेरेखोल कोट:
* आचार खाडी (बेकवाटर)
* तारकर्ली सागरतट:
* यशवन्तकोट:
* निवती-कोट:
 
 
==बाह्यसम्पर्कतन्तुः==
 
*[http://www.sindhudurgguide.com Sindhudurg Guide Websiteसिन्धुदुर्गपर्यटन-मार्गदर्शक:]
*[http://www.mazasindhudurg.zzl.org sindhudurg tourism Websiteसिन्धुदुर्गपर्यटन-मार्गदर्शक-सङ्केतस्थलम्]
*[http://sindhudurg.gov.in सिन्धुदुर्गमण्डल-सर्वकार-सङ्केतस्थलम्]
*[http://www.sindhudurgsafar.com sindhudurg tourism ]
*[http://www.marathisrushti.com/articlescities/index.php?lang=marathi&article=256&cid=FIDS-256&parentcat=FIDS-259&parentcity= 'मराठीसृष्टी' इत्यस्य सङ्केतस्थलम्]
*[http://sindhudurg.gov.in Sindhudurg district official website]
* [http://marathivishwakosh.in/khandas/khand19/index.php?option=com_content&view=article&id=10364 मराठीविश्वकोश:]
*
 
{{महाराष्ट्र मण्डलाः}}
"https://sa.wikipedia.org/wiki/सिन्धुदुर्गमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्