"१८५४" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 134 interwiki links, now provided by Wikidata on d:q7670 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८५४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिवर्षम्]] आसीत् ।
 
== घटनाः ==
:विश्वस्य प्रथमं "बेबिशो" अस्मिन् वर्षे [[अमेरिका]]देशस्य "ओहयो" इति प्रदेशस्य "स्ट्रिङ्ग् फील्ड्" मध्ये प्राचलत् । तत्र १२७ बालाः भागं गृहीतवन्तः आसन् ।
:[[जान् स्नो]] नामकः [[लण्डन्]]नगरे "कालरा"रोगस्य प्रसाराथं ब्राड्स्ट्रीट् मध्ये विद्यमानं जलस्य उनद्धरणयन्त्रम् एव कारणम् इति विवृणोत् ।
:अस्मिन् वर्षे प्रसिद्धः विकासवादस्य प्रवर्तकः [[थामस् हेन्रि हक्स्लि]] रायल् स्कूल् आफ् मैन्स् मध्ये “प्रकृतिचरित्र”"प्रकृतिचरित्र"-विभागे प्राध्यापकपदम् अपि प्राप्नोत् ।
:अस्मिन् वर्षे प्रसिद्धः अनुवंशीयनियमस्य निरूपकः [[ग्रिगोर् जान् मेण्डेल्]] विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।
=== जनवरी-मार्च् ===
पङ्क्तिः १२:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे नवेम्बरमासस्य १७ दिनाङ्के [[ईजिप्ट्]]देशे "सुयेज्"वाहिन्याः उद्घाटनम् अभवत् ।
 
 
== अज्ञात-तिथीनां घटनाः ==
 
 
== जन्मानि ==
Line २५ ⟶ २३:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के [[फ्रेञ्च्]]रसायनशास्त्रज्ञः "नोबेल्"प्रशस्तिपुरस्कृतः [[पाल् सेबाटियर्]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८५४" इत्यस्माद् प्रतिप्राप्तम्