"घटप्रभा" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q7377670 (translate me)
(लघु) clean up using AWB
पङ्क्तिः ६:
==जलबन्धाः==
===धूपदाळ् जलबन्धः===
घटप्रभानद्याः गोकाक-उपमण्डले धूपदाळ् ग्रामस्य समीपे १८९८ तमे वर्षे एकः जलबन्धः निर्मितः । अस्मात् जलबन्धात् ७१ कि.मी. यावत् कुल्याः निर्मिताः । अनेन ४,२५,०००{{formatnum:४२५०००}} हेक्टेरप्रदेशस्य जलव्यवस्था जाता । स्वातन्त्र्यानन्तरं कर्णाटकसर्वकारेण एषा कुल्या १०९ कि.मी. यावत् विस्तारिता ।
===हिडकल् जलवन्धः===
हिडकल् ग्रामस्य समीपे निर्मिते जलाशये ६५९ दशलक्षघन.मी. जलं सङ्गृह्णन्ति। अनेन जलनयनप्रदेशस्य विस्तारस्तावत् – २,३९,६१४{{formatnum:२३९६१४}} हेक्टेरमितं जातम् ।
==भविष्यत्कालीनयोजनाः==
हिडकल् जलाशयस्य उन्नतीकरणम् । अनेन३,३१,००० हेक्टेर् प्रदेशस्य जलव्यवस्था भविष्यति ।
"https://sa.wikipedia.org/wiki/घटप्रभा" इत्यस्माद् प्रतिप्राप्तम्