"१०००" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 114 interwiki links, now provided by Wikidata on d:q18452 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१०००''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् । अस्मिन् वर्षे [[अविसेन्न]]नामकः अरेबियादेशीयः वैद्यः वैद्यकीयं विश्वकोशं प्राकटयत् । तस्मिन् विश्वकोशे सः मेनिन्जैटिस् (मस्तिष्करोगः), टिटेनस् इत्यादीनां रोगाणां विवरणानि प्राकाशयत् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१०००" इत्यस्माद् प्रतिप्राप्तम्