"अश्रद्धया हुतं दत्तं..." इत्यस्य संस्करणे भेदः

(लघु) clean up, added underlinked tag using AWB
पङ्क्तिः १:
{{Underlinked|date=जनुवरि २०१४}}
 
[[File:Hitopadesha.jpg|thumb|300px|गीतोपदेशः]]
:'''अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।'''
Line ७ ⟶ ९:
 
==अन्वयः==
पार्थ ! अश्रद्धया हुतं दत्तं तपः तप्तं कृतं च यत् असत् इति उच्यते तत् प्रेत्य न इह नो ।
 
==पदार्थः==
Line २० ⟶ २२:
 
==तात्पर्यम्==
अश्रद्धया यत् हुतं दत्तं तप्तं च भवति, यच्च अन्यत् कर्म आचरितं तत् सर्वम् असत् इत्युच्यते । न तत् इहलोके फलं ददाति, नापि परलोके । तस्मात् असत् इति व्यपदेशः अर्थवान् ।
 
==सम्बद्धसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/अश्रद्धया_हुतं_दत्तं..." इत्यस्माद् प्रतिप्राप्तम्