"१८४४" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7633 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
 
'''१८४४''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकम् [[अधिकवर्षम्]] आसीत् ।
:अस्मिन् वर्षे [[हर्मन् कोल्बे]] नामकः जीवजन्यवस्तूनाम् उपयोगं विना इङ्गालं, गन्धकं, क्लोरिन्, [[जलम्|जलं]] च उपयुज्य असिटिक्-अम्लं निर्मितवान् ।
:अस्मिन्नेव वर्षे [[अमेरिका]]देशस्य हार्ट्फर्ड्-प्रदेशीयः [[डा जान् एं रिग्स्]] "नैट्रस् आक्सैड्" (लाफिङ्ग् ग्यास्) इत्येतत् निश्चेतनौषधत्वेन उपयुज्य प्रथमवारं दन्तचिकित्साम् अकरोत् ।
 
== घटनाः ==
"https://sa.wikipedia.org/wiki/१८४४" इत्यस्माद् प्रतिप्राप्तम्