"१८६९" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 146 interwiki links, now provided by Wikidata on d:q7720 (translate me)
(लघु) clean up, added orphan tag using AWB
पङ्क्तिः १:
{{Orphan|date=जनुवरि २०१४}}
'''१८६९''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
'''१८६९''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
Line ६ ⟶ ८:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे [[जर्मनी]]देशीयः [[जोहान् मिषर्]] "न्युक्लियिक् आम्लं" पृथक् कृत्य तस्य रासायनिकं विश्लेषणम् अकरोत् ।
 
 
:अस्मिन् वर्षे विश्वे एव प्रथमवारं "पक्षिणां रक्षणशासनं" ब्रिटिष्-संसत् अङ्ग्यकरोत् ।
 
 
:अस्मिन् वर्षे रासायनिकसंयुक्तैः निर्मितं प्रथमं कृतकम् औषधं "क्लोराल्" सिद्धम् अभवत् ।
 
 
:अस्मिन् वर्षे विश्वे प्रथमवारं [[जर्मनी]]देशस्य "हैडल्बर्ग" प्रदेशीयः वैद्यः [[गुस्ताव् सैमन्]] मार्गरीट् क्लेब् नामिकायाः नष्टं [[मूत्रकोशः|मूत्रकोशं]] शस्त्रचिकित्सायाः द्वारा निष्कासितवान् ।
 
 
:वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः [[जर्मनी]]देशीयः [[विल्हेल्म् कार्नार्ड् रोण्ट्जेन्]] स्विट्जर्लेण्ड्देशस्य जूरिक् इत्यत्र अस्मिन् वर्षे वैद्यपदवीं प्राप्नोत् ।
 
 
:अस्मिन् वर्षे सुसन्ततेः संशोधकः [[फ्रान्सिस् गाल्टन्]] मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् ।
 
 
== जन्मानि ==
:अस्मिन् वर्षे कन्नडसाहित्यलोकस्य अप्रतिमः कविः [[मुद्दणः]] भारतस्य कर्णाटकराज्यस्य [[उडुपि]]मण्डलस्य "नन्दळिके" इति ग्रामे जन्म प्राप्नोत् ।
 
 
:अस्मिन् वर्षे प्रसिद्धः [[भारतरत्नम्|भारतरत्न]]भूषितः तत्त्वज्ञानी, स्वातन्त्र्ययोद्धा च [[डा भगवान् दासः]] जन्म प्राप्नोत् ।
Line ३८ ⟶ ३२:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबर्-मासस्य २ दिनाङ्के [[भारतम्|भारत]]देशस्य [[गुजरातम्|गुजरात]]राज्यस्य "पोरबन्दर्" इति स्थाने "भारतस्य राष्ट्रपिता" इत्येव प्रख्यतः [[महात्मा गान्धिः]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८६९" इत्यस्माद् प्रतिप्राप्तम्