"१८७५" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 138 interwiki links, now provided by Wikidata on d:q7764 (translate me)
(लघु) clean up using AWB
पङ्क्तिः १:
'''१८७५''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
 
== घटनाः ==
पङ्क्तिः ६:
=== जुलै-सेप्टेम्बर् ===
=== अक्टोबर्-डिसेम्बर् ===
 
 
== अज्ञाततिथीनां घटनाः ==
:अस्मिन् वर्षे मिशिगन्-प्रदेशस्य [[जार्ज् एफ् ग्रीन्]] नामकः वैद्यः [[दन्तः|दन्तेषु]] रन्ध्रकरणार्थं विद्युता प्रचाल्यमानस्य यन्त्रस्य निर्माणम् उपयोगं च कृत्वा स्वाम्यम् अपि प्राप्नोत् ।
 
 
:अस्मिन् वर्षे [[जर्मनी]]देशीयः कोशिकाविज्ञानी [[आस्कर् हर्ट्विग्]] गर्भधारणं (फर्टिलैजेषन्) तथा युग्मकोशं (जैगोट्) च विवृणोत् ।
 
:अस्मिन् वर्षे [[फ्रान्सिस् गाल्ट्न्]] नामकः प्रथमवारं "यमलयोः" अध्ययनं कृत्वा "प्रकृतिः तथा पोषणयोः" समतोलनं संशोधितवान् । सः एव "युजेनिक्स्" इति पदम् अपि सृष्टवान् ।
 
:अस्मिन् वर्षे [[फ्रान्सिस् गाल्ट्न्]] नामकः प्रथमवारं "यमलयोः" अध्ययनं कृत्वा "प्रकृतिः तथा पोषणयोः" समतोलनं संशोधितवान् । सः एव "युजेनिक्स्" इति पदम् अपि सृष्टवान् ।
 
 
:अस्मिन् वर्षे सोपाधिकप्रतिवर्तनस्य संशोधकः [[इवान् पेत्रोविच् पाव्लोव्]] विज्ञानस्य विषये डिप्लोमापदवीं प्राप्नोत् ।
 
 
== जन्मानि ==
Line २७ ⟶ २२:
=== अक्टोबर्-डिसेम्बर् ===
:अस्मिन् वर्षे अक्टोबर्-मासस्य ३१ तमे दिनाङ्के [[भारतम्|भारत]]देशस्य [[गुजरातम्|गुजरात]]राज्यस्य "नडियाद्" इत्यत्र "भारतस्य लोहपुरुषः" इत्येव प्रसिद्धः स्वातन्त्रसेनानी, स्वतन्त्रभारतसर्वकारस्य प्रथमः गृहमन्त्री, [[भारतरत्नम्|भारतरत्न]]विभूषितः [[सरदार् वल्लभभायी पटेलः]] जन्म प्राप्नोत् ।
 
 
== निधनानि ==
"https://sa.wikipedia.org/wiki/१८७५" इत्यस्माद् प्रतिप्राप्तम्